Rajasthan Board RBSE Class 7 Sanskrit परिशिष्टम्
1. शब्दरूपाणि
मति-शब्दः (बुद्धि) इकारान्तस्त्रीलिङ्गम्

वारि शब्दः (जल) इकारान्तनपुंसकलिङ्गम्

नदी शब्दः (नदी) ईकारान्तस्त्रीलिङ्गम्

तत् शब्दः (वह) पुँल्लिङ्गम्

तत् शब्दः (वह) स्त्रीलिङ्गम्

तत् शब्दः (वह) नपुंसकलिङ्गम्

एतत् शब्दः (यह) पुँल्लिङ्गम्

तत् शब्दः (यह) स्त्रीलिङ्गम्

तत् शब्दः (यह) नपुसंकलिङ्गम्


किम् शब्दः (कौन) पुँल्लिङ्गम्

किम् शब्दः (कौन) स्त्रीलिङ्गम्

किम् शब्दः (कौन) नपुसंकलिङ्गम्

यत् शब्दः (जो) पुँल्लिङ्गम्

यत् शब्दः (जो) स्त्रीलिङ्गम्


यत् शब्दः (जो) नपुसंकलिङ्गम्

2. धातुरूपाणि
कृ धातु लट् लकारः

लुट् लकार:

लङ् लकारः

इष् धातु लट् लकार:

लृट् लकारः

लङ् लकार:

विकस् धातु लट लकारः

लुट् लकारः

लङ् लकारः

कृष् धातु लट् लकारः

लङ् लकार

‘गै’ धातु, लट् लकारः

लुट् लकारः

लङ् लकारः

‘जि’ धातु, लट् लकारः

लुट् लकारः

लङ् लकारः

‘नृत्’ धातु, लट् लकारः

लुट् लकारः

लङ् लकारः

आरुह् धातु, लट् लकारः

लुट् लकारः

लङ् लकारः

‘स्मृ’ धातु, लट् लकारः

लृट् लकारः

लङ् लकारः

प्रविश् धातु, लट् लकारः

तृट् लकारः

लङ् लकारः

आकर्ण धातु, लट् लकारः

लृट् लकारः

लङ् लकारः

चिन्त् धातु, लट् लकारः

लृट् लकारः

लङ् लकारः

पाल् धातु, लट् लकारः

तृट् लकारः

लङ् लकारः

अवलोक् धातु, लट् लकारः

लुट् लकारः

लङ् लकारः
