RBSE Class 7 Sanskrit रचना प्रार्थना पत्र-लेखन

Rajasthan Board RBSE Class 7 Sanskrit रचना प्रार्थना पत्र-लेखन

1. अवकाशहेतोः प्रार्थनापत्रम् (ज्वर कारणात्)

सेवायाम्,
श्रीमन्तः प्रधानाचार्य महोदया:
रा. मा. विद्यालयः
कुम्हेरम् (भरतपुरम्)

मान्यवरः
सविनयमिदं निवेदनमस्ति यत् गतगुरुवासरतः अहं ज्वरेण अतीव पीडितोऽस्मि। येन विद्यालयम् आगन्तुं न शक्नोमि अतएव दिनाङ्क ………………… तेः ………… पर्यन्तं दिन त्रयस्यावकाश प्रदाय मयि अनुग्रहं करिष्यन्ति भवन्तः।

दिनांक 3.3.20_ _

भवताम् आज्ञानुवर्ती शिष्यः
रामप्रकाशेः
सप्तम कक्षास्थः

2. अपराधं क्षन्तुं प्रार्थनापत्रम्

सेवायाम्
श्रीमन्तः प्रधानाचार्य महोदयाः
रा. उ. मा. विद्यालयः
चित्तौडनगरम् (राजस्थानम्)

महोदयाः
अहं गतसप्ताह पञ्चम्यां तिथौ अत्यावश्यककार्यवशात् विद्यालये नैवे उपस्थितोऽभवम्। स्वीयात् कक्षाध्यापकात् अवकाशम् अपि न गृहीतम्। अतः प्रथमोऽयम् अपराधः अवश्यमेव क्षन्तव्यः। पुनः कदापि एतादृशी त्रुटि: नैव भविष्यति ।

दिनांक 5.12.20_ _

भवेताम् आज्ञाकारी शिष्यः
उमाकान्तः
सप्तम कक्षास्थः

3. विद्यालय परिवर्तनात् विद्यालयत्यागस्य प्रमाण-पत्रार्थं प्रार्थना पत्रम्

सेवायाम्,
श्रीमन्तः प्राचार्य महोदयाः
रा. उ. प्रा. विद्यालयः
भरतपुरम् (राजस्थानम्)

महोदयाः
सविनयम् निवेदनं अस्ति यत् मम पितुः स्थानान्तरण जातम् अतः मया अपि तत्रैव गत्वा पठनम् अनिवार्यम् वर्तते पितरौ विना मया अत्र एकाकिना अवस्थानं न शक्यते। अतः मां विद्यालयान्तरणं प्रमाणपत्र प्रदापयन्तु भवन्तः, इति प्रार्थये।

दिनांक 25.7.20_ _

भवन्तः आज्ञाकारी शिष्यः
रामकुमारः
सप्तम कक्षायाः छात्रः

अभ्यासः

नोट – यहाँ छात्रों के अभ्यासार्थ कुछ पत्र दिये जा रहे हैं। छात्रों को मञ्जूषा से शब्द चयन करके पत्र लेखन करना है।

4. अत्यावश्यक कार्यवशात् अवकाशार्थं प्रार्थनापत्रम् सेवायाम्,

श्रीमन्तः (1) …………………….
रा. उ. प्राथमिक विद्यालयः
बयाना (भरतपुरम्)

(2) …………………….
सविनयमिदं (3) ……………………. अस्ति (4) ……………………. मम गृहे (5) ……………………. कार्यम् अस्ति। अस्मात् (6) ……………………. अहं विद्यालयं (7) ……………………. न शक्नोमि। अतः (8) ……………………. अवकाशं स्वीकृत्य माम (9) ……………………. भवन्तः

दिनांक 28.9.20_

भवताम् (10) ……………………. शिष्य:
रमेशः
सप्तम कक्षास्थः

मञ्जूषा- अन्तेवासी, निवेदनम्, एकदिवसस्य, महोदयाः, कारणात्, यत्, आगन्तुं, आवश्यक, अनुग्रहीष्यन्ति, प्रधानाध्यापकमहोदयाः

उत्तर:
(1) प्रधानाध्यापकमहोदया: (2) महोदया: (3) निवेदनम् (4) यत् (5) आवश्यक (6) कारणात् (7) आगन्तुं (8) एकदिवसस्य (9) अनुग्रहीस्यन्ति (10) अन्तेवासी।

5. मित्राय वर्धापनपत्रम्

292, सैक्टर – 11
मानसरोवरः
जयपुरः
दिनाङ्क- 23-10-20_ _

प्रिय (1) ………………………………….
सप्रेम नमोनमः।

अद्यैव मया शुभ (2) …………………………………. प्राप्ता यत् भवान् । (3) …………………………………. न केवलम् (4) …………………………………. जातः अपितु (5) …………………………………. स्थानं लब्धवान्। अस्मिन् (6) …………………………………. अवसरे (7) …………………………………. मम मातृ-पितृ पक्षत: अपि कोटिशः (8) …………………………………. स्वीकरोतु भवान्। शीघ्र मेलनं (9) ………………………………….।

भवदीय (10) ………………………………….
अशोक गुप्तः

मञ्जूषा – मित्रम्, प्रतीक्षे, सूचना, वर्धापनानि, निजप क्षत: प्रसन्नताया: प्रथम, भगवानस्वरूप: परीक्षायाम्, उत्तीर्णः

उत्तर:
(1) भगवानस्वरूप ! (2) सूचना (3) परीक्षायाम् (4) उत्तीर्ण: (5) प्रथमं (6) प्रसन्नतायाः (7)निजपक्षतः (8) वर्धापनानि (9) प्रतीक्षे (10) मित्रम्

RBSE Solutions for Class 7 Sanskrit