RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम्

अधोलिखितवाक्यानां क्रमसंयोजनं कुरुत

प्रश्न 1.

  1. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्।
  2. रामः वनम् अगच्छत्।
  3. रामः दशरथस्य पुत्रः आसीत्।
  4. रावण: सीताम् अपहरत्।
  5. रामः रावणं ससैन्यम् हतवान्

उत्तर:

  1. रामः दशरथस्य पुत्रः आसीत्।
  2. रामः वनम् अगच्छत्।
  3. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्।
  4. रावणः सीताम् अपहरत्।
  5. राम: रावणं ससैन्यम् हतवान्।

RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम्

प्रश्न 2.

  1. वासुदेवः कञ्चित् देवालयम् अपश्यत्।
  2. ततः वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहम् आगच्छत्।
  3. वासुदेवः तस्य प्रियशिष्यः आसीत्।
  4. अत्रान्तरे स: रामनाथपुरं प्रति प्रस्थितवान्।
  5. गङ्गातीरे मार्कण्डेय: नाम कश्चन मुनि: वसति स्म।

उत्तर:

  1. गङ्गातीरे मार्कण्डेय: नाम कश्चन मुनि: वसति
  2. वासुदेवः तस्य प्रियशिष्यः आसीत्।
  3. वासुदेव: कञ्चित् देवालयम् अपश्यत्।
  4. अत्रान्तरे सः रामनाथपुरं प्रति प्रस्थितवान्।
  5. तत: वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहम् आगच्छत्।

प्रश्न 3.

  1. कुण्डलस्य पुत्र: सुकर्मा महान् पितृभक्तः।
  2. स: वेदशास्त्रज्ञ: आसीत्।
  3. कुण्डल: कश्चन सदाचारी वृद्धः ब्राह्मणः आसीत्।
  4. तस्य एकः पुत्रः सुकर्मा आसीत्।
  5. सुकर्मा मातृदेवो भव, पितृदेवो भव इति वचनम् अवधानेन पालयति स्म।

उत्तर:

  1. कुण्डल: कश्चन सदाचारी वृद्धः ब्राह्मण: आसीत्।
  2. सः वेदशास्त्रज्ञः आसीत्।
  3. तस्य एकः पुत्रः सुकर्मा आसीत्।
  4. सुकर्मा मातृदेवो भव, पितृदेवो भव इति वचनम् अवधानेन पालयति स्म।
  5. कुण्डलस्य पुत्र: सुकर्मा महान् पितृभक्त:।

प्रश्न 4.

  1. अथ कदाचित् दीर्घकर्णनामा मार्जार: पक्षिशावकान् भक्षितुं तत्रागतः।
  2. मार्जारोऽवदत्-श्रूयतां तावदस्मदवचनम्।
  3. अस्तिं भगीरथी तीरे गृधकूटनाम्नि पर्वते महान् पर्कटीवृक्ष:।
  4. तस्य कोटरे जरगवनामा गृध्र: प्रतिवसति।
  5. तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्ते : कोलाहलं कृतम्।

RBSE Class 8 Sanskrit परिशिष्टम् वाक्यक्रम-संयोजनम्

उत्तर:

  1. अस्ति भगीरथी तीरे गृधकूटनाम्नि पर्वते महान् पर्कटीवृक्षः।
  2. तस्य कोटरे जरगवनामा गृध्र: प्रतिवसति।
  3. अथ कदाचित् दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षितुं तत्रागत:।
  4. तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्ते : कोलाहलं कृतम्।
  5. मार्जारोऽवदत्-श्रूयतां तावदस्मदवचनम्।

प्रश्न 5.

  1. एकदा महाराजः निद्रां कुर्वन् आसीत्।
  2. कश्चित् महाराजस्य राजभवने एकः वानरः सेवकः आसीत्।
  3. वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहारं कृतवान्।
  4. मूर्खण वानरेण महाराजः मारितः।
  5. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।

उत्तर:

  1. कश्चित् महाराजस्य राजभवने एकः वानरः सेवकः। आसीत्।
  2. एकदा महाराजः निद्रां कुर्वन् आसीत्।
  3. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।
  4. वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहार कृतवान्।
  5. मूर्खण: वानरेण महाराज: मारितः।
RBSE Solutions for Class 8 Sanskrit