RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 1.
मजूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

अस्माकं, विद्यालये, अध्यापकाः, छात्र-छात्राश्च, पुस्तकालयः क्रीडाक्षेत्रे।

उत्तर:
वाक्यानि

  1. अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति।
  2. अस्मिन् विद्यालये विंशतिः अध्यापकाः सन्ति।
  3. अस्माकं विद्यालये छात्र-छात्राश्च सहैव पठन्ति।
  4. अस्मिन् विद्यालये एकः पुस्तकालयः अपि अस्ति।
  5. मध्याह्ने सर्वे छात्राः क्रीडाक्षेत्रे क्रीडन्ति।
  6. अस्माकं विद्यालयस्य भवनं सुन्दरम् अस्ति।प्रश्न

प्रश्न 2.
सड़कसुरक्षार्थं किं करणीयम् ? षट्वाक्यानि लिखते।
अथवा
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखते।
मंजूषा

सड़कसुरक्षार्थम्, यातायातस्य नियमाः, ‘दुर्घटना न भवेत्’, मद्यपानं, नियन्त्रिता, पालनं।

उत्तर:
वाक्यानि

  1. सड़कसुरक्षार्थं नियमानां अधिकाधिकं प्रचार-प्रसारं करणीयम्।
  2. वाहनस्य गतिनियमानां पालनं करणीयम्।
  3. वाहनस्य गतिः नियन्त्रिता भवेत्।
  4. मद्यपानं कृत्वा वाहनचालनं न स्यात्।
  5. सड़क सुरक्षार्थं यातायातस्य नियमाः पालनीयाः।
  6. ‘दुर्घटना न भवेत्’ इत्यस्य प्रसारः भवेत्।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 3.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

पर्यावरणम्, संरक्षणम्, वायु-जल-ध्वनिप्रदूषणेन, मनः स्वास्थ्यं च, उत्तरोत्तरं प्रवर्धमाना, सन्तुलनम्

उत्तर:
वाक्यानि-

  1. यत् परितः अस्मान् आवृणोति तत् पर्यावरणम्।
  2. पर्यावरणेन अस्माकं मनः स्वास्थ्यं च प्रभावितानि भवन्ति।
  3. अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दु:खमयं सञ्जातम्।
  4. पर्यावरणप्रदूषणस्य समस्या उत्तरोत्तरं प्रवर्धमाना अस्ति।
  5. अद्य पर्यावरणस्य सन्तुलनं सर्वेषां कृते अनिवार्यमस्ति।
  6. पर्यावरणस्य संरक्षणं सर्वेषां कर्त्तव्यमस्ति।

प्रश्न 4.
मजूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

अनुशासनम्, प्रकृतिरपि, सर्वेभ्यः प्रियः, उन्नतिपथं, किमपि कार्य, महत्त्वम्।

उत्तर:
वाक्यानि

  1. समाजे नियमानां पालनम् अनुशासनं भवति।
  2. जीवने अनुशासनस्य विशेष महत्त्वं भवति।
  3. अनुशासनं विना किमपि कार्य सफलं न भवति।
  4. अनुशासितः जनः सर्वेभ्यः प्रियः भवति।
  5. शिक्षकस्य अनुशासने छात्राः सततं उन्नतिपथं गच्छन्ति।
  6. प्रकृतिरपि ईश्वरस्य अनुशासने तिष्ठति।

प्रश्न 5.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

सड़कसुरक्षायाः, चतुष्पथेषु, अल्पवयस्का:, सुरक्षाकवचस्योपयोगः, दण्डं दातव्यम्, यातायातनिरीक्षकाणाम्

अथवा
‘सड़कसुरक्षायाः उपायाः”-इति विषये घट्वाक्यानि लिखत।
उत्तर:
सड़कसुरक्षायाः उपायाः/वाक्यानि

  1. सड़कसुरक्षायाः नियमानां पालनं सर्वे: करणीयम्।
  2. यातायातनिरीक्षकाणां पर्याप्तव्यवस्था स्यात्।
  3. ये जना: यातायातनियमानां पालनं न कुर्वन्ति तेभ्य: दण्डं दातव्यम्।
  4. अल्पवयस्का: बालका: वाहनं न चालयेयुः।
  5. वाहनचालनसमये सुरक्षाकवचस्योपयोग: कर्त्तव्यः।
  6. चतुष्पथेषु सावधानतया गन्तव्यम्।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 6.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

असावधानतया, यातायातनियमानाम्, चलदूरभाषयन्त्रेण, प्रवेश-निषेधमार्गे, तीव्रगत्या, दुर्घटना

अथवा
सड़क-दुर्घटनायाः कारणविषये घट्वाक्यानि लिखत।
उत्तर:
सड़कदुर्घटनायाः कारणानि/वाक्यानि

  1. असावधानतया वाहनचालनेन दुर्घटना भवति।
  2. प्रवेश-निषेधमार्गे प्रवेशत् सड़कदुर्घटना जायते।
  3. तीव्रगत्या वाहनचालनेन दुर्घटना भवति।
  4. वाहनचालनसमये चलदूरभाषयन्त्रेण वार्तया दुर्घटना जायते।
  5. वाहनस्य समुचितनियन्त्रणाभावेन दुर्घटना भवति।
  6. यातायातनियमानाम् अपालनेन दुर्घटना भवति।

प्रश्न 7.
चित्रं दृष्ट्वा चत्वारि वाक्यानि रचयतः
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम् 1
उत्तर:

  1. चित्रे राजमार्गस्य दृश्यं वर्तते।
  2. राजमार्ग विविधानि वाहनानि गच्छन्ति।
  3. वाहनानां धूमेन वातावरण प्रदूषितं भवति।
  4. वाहनस्य गतिनियमानां पालनं करणीयम्।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 8.
चित्रं दृष्ट्वा चत्वारि वाक्यानि रचयत– चरी धाम
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 2
उत्तर:

  1. अस्मिन् चित्रे छात्रा: स्वच्छताकार्यं कुर्वन्ति।
  2. चित्रे एक: अध्यापकः स्वच्छताकार्ये छात्राणां सहायतां करोति।
  3. एक: छात्र: अवकरम् अवकरपात्रे निक्षिपति।
  4. अधुना भारदेशे सर्वत्र स्वच्छताभियानं प्रचलति।

प्रश्न 9.
चित्रम दृष्ट्वा षट् वाक्यानि लिखत।
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 3
उत्तर:

  1. अस्मिन् चित्रे छात्रा: स्वच्छताकार्यं कुर्वन्ति।
  2. ते सार्वजनिकस्थलस्य स्वच्छताभियाने तत्परा: सन्ति।
  3. कतिपयेषु छात्रेषु हस्ते स्वच्छता-सन्देशपट्टिकाः सन्ति।
  4. स्वच्छताभियानं सम्पूर्णभारते प्रचलति।
  5. अस्मिन् कार्ये बालकाः सर्वान् प्रेरयन्ति।
  6. वस्तुतः अस्माभिः सर्वैः स्वपरिवेशं स्वच्छं कर्त्तव्यम्।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 10.
चित्रम दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 4

सड़कदुर्घटनाया:, सुरक्षार्थं, गतिनियमानां, नियन्त्रिता, मद्यपानं, पालनीया:

उत्तर:

  1. इदं चित्रं सड़कदुर्घटनाया: वर्तते।
  2. राजमार्गे जनानां सुरक्षार्थं सावधानतया वाहनं चालयेत्।
  3. वाहनचालनसमये गतिनियमानां पालनं करणीयम्।
  4. चतुष्पथेषु वाहनस्य गति: नियन्त्रिता भवेत्।
  5. मद्यपानं कृत्वा कदापि वाहनं न चालयेत्।
  6. सर्वेषां जीवनस्य सुरक्षार्थं यातायातस्य नियमाः पालनीयाः।

प्रश्न 11.
स्वच्छताविषये षट्वाक्यानि लिखत।
अथवा
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा

स्वच्छताभियानम्, सार्वजनिकस्थानस्य, स्वच्छताकार्य, शौचालयानां अवकरपात्रेषु, अस्माकं दायित्वम्

उत्तर:

  1. अधुना अस्माकं देशे ‘स्वच्छताभियानं’ प्रचलति।
  2. अस्माभिः गृहस्य सार्वजनिकस्थलस्य च स्वच्छता करणीया।
  3. सर्वत्र स्वच्छतायाः अस्माकं दायित्वम् अस्ति।
  4. अस्माभिः अवकरपात्रेषु अवकरं स्थापनीयम्।
  5. स्वगृहे शौचालयानां निर्माणं करणीयम्।
  6. सर्वैः स्वच्छताकार्य स्वयमेव करणीयम्।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 12.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा घट्वाक्यानि। लिखत।
अथवा
पर्यावरणप्रदूषणविषये षटवाक्यानि लिखत।
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 5

पर्यावरण-प्रदूषणम्, धूमंमुञ्चन्ति, वाहनानां, वायुमण्डलं, जीवनं, असन्तुलनं।

उत्तर:

  1. अद्य अस्माकं पर्यावरणम् अतीव दूषितं वर्तते।
  2. महानगरमध्ये बहूनि वाहनानि सततं धूमं मुञ्चन्ति।
  3. वाहनानां कोलाहलेनापि ध्वनि-प्रदूषणं भवति।
  4. तेषां धूमेन वायुमण्डलं भृशं प्रदूषितं भवति।
  5. पर्यावरण प्रदूषणेन जीवनं कठिनं भवति।
  6. पर्यावरण प्रदूषणेन प्राकृतिकम् असन्तुलनं भवति।

प्रश्न 13.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत-
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 6

सड़कदुर्घटना, कारयानम्, चलदूरभाषयन्त्रेण, नियन्त्रणाभावेन, तीव्रगत्या, असावधानतया।

उत्तर:

  1. इदं चित्रं सड़कदुर्घटनायाः अस्ति।
  2. कास्यानचालकः चलदूरभाषयन्त्रेण वार्ता करोति।
  3. सः तीव्रगत्या वाहनचालनं करोति।
  4. अनेन वाहने नियन्त्रणाभावेन बालिका दुर्घटनाग्रस्ता जाता।
  5. वाहनचालकः असावधानतया वाहनं चालयति।
  6. यातायातनियमानाम् अपालनेन दुर्घटना भवति।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 14.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत-
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 7

वर्ण-विद्युतस्तम्भः, राजमार्गम्, स्वस्य पंक्तौ,। आवागमनस्य, रक्तवर्ण:, हरितवर्ण:

उत्तर:

  1. इदं चित्र राजमार्गे चतुष्पथस्य वर्तते।
  2. चित्रे वर्ण-विद्युतस्तम्भः, राजमार्गश्च दृश्येते।
  3. रक्तवर्ण: अग्रे गमनात् निषेधयति।
  4. हरितवर्णस्य चिह्नानुसारेण अग्रे गन्तव्यम्।
  5. सड़कसुरक्षार्थं स्वस्व पंक्तौ एवं वाहनं चालयेत्।
  6. राजमार्गे आवागमनस्य पृथक्-पृथक् पंक्तयः सन्ति।

प्रश्न 15.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 8

यातायातनिरीक्षकः, नियमानां, दण्डं, गतिनियन्त्रणं चतुष्पथेषु, सुरक्षाकवचस्य

उत्तर:

  1. अस्मिन् चित्रे यातायातनिरीक्षक: निरीक्षणं करोति।
  2. सड़कसुरक्षार्थं यातायातनियमानां पालनं आवश्यकम्।
  3. अत्र वाहनचालकाय निरीक्षकः दण्डं ददाति।
  4. राजमार्गे वाहनस्य गतिनियन्त्रणम् अनिवार्यम्।
  5. चतुष्पथेषु सावधानतया वाहनं चालयेत्।
  6. वाहनचालनसमये सुरक्षाकवचस्योपयोग: कर्त्तव्यः।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

प्रश्न 16.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 9

यातायात-प्रदूषणम्, सड़क सुरक्षार्थम्, वाहनानां धूमेन, अन्धता, दुर्घटना, वाहन-सुरक्षा।

उत्तर:

  1. अस्मिन् चित्रे यातायात-प्रदूषणं दृश्यते।
  2. सड़कसुरक्षार्थं यातायात-प्रदूषणस्य नियन्त्रणमनिवार्यम्।
  3. वाहनानां धूमेन राजमार्गस्य वातावरण प्रदूषितं भवति।
  4. धूमेन जनेषु अनेके रोगाः, अन्धता च भवति।
  5. वाहनधूमेन राजमार्गे दुर्घटनाऽपि भवति।
  6. यातायातप्रदूषणस्य निवारणोपाया: करणीयाः।

प्रश्न 17.
चित्रं दृष् मञ्जूषातः पदं चित्वा षवाक्यानि लिखत-
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 10
मञ्जूषा

वर्षा, मम, मेघः, छत्रम्, गर्ज, नीडे, पक्षिशावकः।

उत्तर:
वाक्यानि

  1. अस्मिन् चित्रे वर्षा, मम विद्यालय: च दृश्यते।
  2. वर्षाकाले मेघः उच्चै : गर्जति।
  3. वर्षाकाले नीडे पक्षिशावकः तिष्ठति।
  4. एकः बालकः एका बालिका च छत्रं धृत्वा विद्यालयं प्रति गच्छतः।
  5. वर्षाकाले सर्वं जलमयं दृश्यते।
  6. वर्षाकाले आकाशे मेघाः गर्जन्ति।

प्रश्न 18.
चित्रं दृष्ट्वा मजूधातः पदं चित्वा षट् वाक्यानि लिखत-
RBSE Class 8 Sanskrit परिशिष्टम् इमामि अपि अवलोकयत - 11
मञ्जूषा

छात्रः, छात्रा, गवाक्षे, श्यामपटे, घटिकायन्त्रम्, कुरुतः, भित्तौ, परीक्षायाः, दृश्यते।

उत्तर:
वाक्यानि

    1. अस्मिन् चित्रे परीक्षायाः दृश्यं दृश्यते।
    2. अत्र एकः छात्र: एका छात्रा च वार्ता कुरुतः।
    3. भित्तौ घटिकायन्त्रम् अस्ति।
    4. श्यामपटे ‘परीक्षा’ इति शब्द: लिखितः।
    5. गवाक्षे सूर्यः अपि दृश्यते।
  1. परीक्षाकक्षस्य भित्तौ भारतदेशस्य मानचित्रम् अस्ति।

RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्

RBSE Solutions for Class 8 Sanskrit