RBSE Class 9 Sanskrit कथाक्रम संयोजनम्

Rajasthan Board RBSE Class 9 Sanskrit कथाक्रम संयोजनम्

प्रश्नः–अधोलिखितवाक्यानां कथाक्रम संयोजनं कुरुत्।
प्रश्न 1.

  1. ते मंत्रणाम् अकुर्वन्।
  2. प्रथमः अस्थिसंचयं करोति।
  3. कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रः वसन्ति स्म।
  4. ते सिंहः सजीवः कृत।
  5. सुबुद्धिः वृक्षाद् अवतीर्य गृहं गतः।
  6. यावत् सः सजीवः कृतः तावत् ते त्रयः अपि सिंहेन उत्थाय मारिताः।

उत्तर:

  1. कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रः वसन्ति स्म।
  2. ते मंत्रणाम् अकुर्वन्।
  3. प्रथमः अस्थिसंचयं करोति।
  4. ते सिंह: सजीवः कृत।
  5. यावत् सः सजीवः कृतः तावत् ते त्रयः अपि सिंहेन उत्थाय मारिताः।
  6. सुबुद्धिः वृक्षाद् अवतीर्य गृहं गतः।

प्रश्न 2.

  1. हा! हाडी त्वया किं कृतम्। मोहग्रस्तं मां सम्यक्त्वा बोधितवती।
  2. राज्ञी रावतरत्नसिंहस्य युद्धार्थ गमनकाले अरार्तिकम् अवतारितवती।
  3. रावतरत्नसिंहः मुण्डस्य शिरस्थकचा भागद्वयं विधाय निजगले धृत्वां युद्धं कृतवान्।
  4. सः सेवकम् आहूय प्राह-प्रासादं गत्वा महाराज्ञी कथय यत् भवती किमपि अभिज्ञानचिह्नं ददातु।
  5. तस्य विवाहस्य द्वितीये तृतीये वा दिवसे महाराणा राजसिंहस्य सन्देशः आगतः यत् शीघ्रमेव अवरङ्गजेवेन सह युद्धं करणीयम्।
  6. अवरङ्गजेवस्य सेना ईदृशं युद्धं कुर्वन्तं रावतरत्नसिंहं दृष्ट्वा साक्षात् महाकालं मत्वा हाहाकारं कुर्वन् पलायनम् अकरोत्।

उत्तर:

  1. तस्य विवाहस्य द्वितीये तृतीये वा दिवसे महाराणा राजसिंहस्य सन्देशः आगतः यत् शीघ्रमेव अवरङ्गजेवेन सह युद्धं करणीयम्।
  2. राज्ञी रावतरत्नसिंहस्य युद्धार्थ गमनकाले अरार्तिकम् अवतारितवती।
  3. स: सेवकम् आहूय प्राह-प्रासादं गत्वा महाराज्ञी कथय यत् भवती किमपि अभिज्ञानचिह्न ददातु।
  4. हा! हाडी त्वया किं कृतम्। मोहग्रस्तं मां सम्यक्त्वा बोधिवती।
  5. रावतरत्नसिंह: मुण्डस्य शिरस्थकचान् भागद्वयं विधाय निजगले धृत्वां युद्धं कृतवान्।
  6. अवरङ्गजेवस्य सेना ईदृशं युद्धं कुर्वन्तं रावत रत्नसिंहं दृष्ट्वा साक्षात् महाकालं मत्वा हाहाकारं कुर्वन् पलायनम् अकरोत्।

प्रश्न 3.

  1. नरेन्द्रः तं वृद्ध स्कन्धे निधाय गन्तव्यं प्रति प्रस्थितः।
  2. नरेन्द्रः स्ववस्त्रेण तस्य मस्तके ब्रर्णपट्टिकाम् अवघ्नात्।
  3. सम्यक् दर्शनेन ज्ञातवान् यत् जीर्णशीर्णे: वस्त्रैरावृत्तः कोऽपि मानवः मार्गे पतितः।
  4. तत्र अशुभ दर्शन: अपवित्र: अस्पृश्यः इति उक्त्वा मां ताडितवन्तः।
  5. भवतः एतां दुर्गतिं के कृतवन्तः। इति पृष्टवान्।
  6. तस्य मस्तकम् अपि रुधिराक्लिन्नम् आसीत्।

उत्तर:

  1. सम्यक् दर्शनेन ज्ञातवान् यत् जीर्णशीर्णे: वस्त्रैरावृत्तः कोऽपि मानवः मार्गे पतितः।
  2. तस्य मस्तकम् अपि रुधि राक्लिन्नम् आसीत्।
  3. नरेन्द्रः स्ववस्त्रेण तस्य मस्तके व्रणपट्टिकाम् अवघ्नात्।
  4. भवतः एतां दुर्गतिं के कृतवन्तः। इति पृष्टवान्।
  5. तत्र अशुभदर्शन: अपवित्रः अस्पृश्यः इति उक्त्वा मां ताडितवन्तः।
  6. नरेन्द्रः तं वृद्ध स्कन्धे निधाय गन्तव्यं प्रति प्रस्थितः।

प्रश्न 4.

  1. एतानि पद्यानि यदि उदयपुरे प्राप्तानि स्युः चेद् अहं ततः प्रस्थानम् एव न कृतम् सः अचिन्तयत्।
  2. यदुष्णीषम् एकलिङ्गं विहाय कुत्रापि न नमति, तद् आङ्गलानां पादयोः नंस्यति।
  3. अस्माकं दुर्भाग्यमस्ति यत् मेदपाटस्य महाराणा देहल्यां लार्ड कर्जनतः भारतनक्षत्रम् इत्युपाधि प्राप्तुं गच्छति।
  4. एतानि सन्ति सोरठाछन्दसि’चेतावणी रा चूङ्गट्या सञ्जितानि त्रयोदशपद्यानि।
  5. इति विचार्य 1903 तमे ख़िस्ताब्दे ढिल्लका (देहर्ली) तु अगच्छत् किन्तु तस्मिन् समारोहे अनुपस्थितो भूत्वा प्रत्यावर्तत।
  6. महाराणा फतेहसिंहः देहल्या लार्ड कर्जनस्य समारोहे भाग ग्रहीतुं गमिष्यति।

उत्तर:

  1. महाराणा फतेहसिंहः देहल्यां लार्ड कर्जनस्य समारोहे भागं ग्रहीतुं गमिष्यति।
  2. अस्माकं दुर्भाग्यमस्ति यत् मेदपाटस्य महाराणा देहल्या लार्ड कर्जनतः भारतनक्षत्रम् इत्युपाधि प्राप्तुं गच्छति।
  3. यदुष्णीषम् एकलिङ्ग विहाय कुत्रापि न नमति, तद् आङ्गलानां पादयोः नंस्यति।
  4. एतानि सन्ति सोरठाछन्दसि ‘चेतावणी रा चूङ्गट्या सञ्जितानि त्रयोदशपद्यानि।
  5. एतानि पद्यानि यदि उदयपुरे प्राप्तानि स्युः चेद् अहं ततः प्रस्थानम् एव न कृतम् सः अचिन्तयत्।
  6. इति विचार्य 1903 तमे ख्रिस्ताब्दे ढिल्लकां (देहल) तु अगच्छत् किन्तु तस्मिन् समारोहे अनुपस्थितो भूत्वा प्रत्यावर्तत।

प्रश्न 5.

  1. ततः स पुनः महिषिविभाजनं निरर्थक कथयन् क्षेत्रे कम्बले महिष्याः भोजनदाने दुग्ध ग्रहणे च उभौ समानौ स्वामिनौ इति स्वीकृतवान्।
  2. एकस्मिन् कृषकपरिवारे भ्राताद्वयम् आसीत् सोमदत्तः प्रेमदत्तश्च।
  3. सोमदत्तः प्रातः सायंकाले च दुग्धं प्राप्नोति। इत्थं सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म।
  4. प्रेमदत्तः उक्तवान् अहं अस्याः शरीरस्य पूर्वार्धभागस्य स्वामी। यन्मे रोचते तदैव करोमि।
  5. ततः सः दोहन कालेऽपि दण्डेन पूर्वार्द्धभागं तां ताडितवान्।
  6. अनुबंधानुसारेण प्रेमदत्त: महिष भोजनादिना सेवते स्म।

उत्तर:

  1. एकस्मिन् कृषकपरिवारे भ्राताद्वयम् आसीत् सोमदत्तः प्रेमदत्तश्च।
  2. अनुबंधानुसारेण प्रेमदत्तः महिर्षी भोजनादिना सेवते स्म।
  3. ततः सः दोहन कालेऽपि दण्डेन पूर्वार्द्धभागं तां ताडितवान।
  4. प्रेमदत्त उक्तवान् अहं अस्याः शरीरस्य पूर्वार्धभागस्य स्वामी। यन्मे रोचते तदेव करोमि।
  5. सोमदत्तः प्रातः सायंकाले च दुग्धं प्राप्नोति। इत्थं सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म।
  6. ततः स पुन: महिषिविभाजनं निरर्थक कथयन् क्षेत्रे कम्बले महिष्याः भोजनदाने दुग्ध ग्रहणे च उभौ समानौ स्वामिनौ इति स्वीकृतवान्।

प्रश्न 6.

  1. वयं जीवने प्रतिदिनं अन्यस्य द्रव्यमेव अपहरामः अधर्म कुर्मः पापस्य संग्रहः भवति इति चिन्तयित्वा ते चाणक्यमहामात्यात् क्षमा प्रार्थितवन्तः।
  2. मध्यरात्रि समये शीतकाले अतीव शैत्यम् आसीत् तथापि चाणक्यः जीर्णकम्बलेन सह सुप्तः आसीत्।
  3. एकदा नृपेण चाणक्यम् कम्बलाः समर्पिताः। तान् कम्बलान् दरिद्रेभ्यः दातुं नृपः सूचितवान्।
  4. अतः श्वः प्रभाते वितरणं करिष्यति। तेषां उपयोगं कर्तुं मम न अधिकारः।
  5. चन्द्रगुप्त: मगधदेशस्य नृपः आसीत्। तस्य मन्त्री चाणक्यः तपोधनः राजतन्त्रज्ञः च आसीत्।
  6. महोदय! तव पाश्र्वे नूतनकम्बलानां राशिः अस्ति तथापि जीर्णकम्बलं धृत्वा किमर्थं शयनं करोति चौराः इत्यपृच्छन्।

उत्तर:

  1. चन्द्रगुप्तः मगधदेशस्य नृपः आसीत्। तस्य मन्त्री चाणक्यः तपोधनः राजतन्त्रज्ञः च आसीत्।
  2. एकदा नृपेण चाणक्यम् कम्बलाः समर्पिताः। तान् कम्बलान् दरिद्रेभ्यः दातुं नृपः सूचितवान्।
  3. मध्यरात्रि समये शीतकाले अतीव शैत्यम्। आसीत् तथापि चाणक्यः जीर्णकम्बलेन सह सुप्तः आसीत्।
  4. महोदय! तव पाश्र्वे नूतनकम्बलानां राशिः अस्ति तथापि जीर्णकम्बलं धृत्वा किमर्थं शयनं करोति चौराः इत्यपृच्छन्।
  5. अतः श्वः प्रभाते वितरणं करिष्यति। तेषां उपयोगं कर्तुं मम न अधिकारः।
  6. वयं जीवने प्रतिदिनं अन्यस्य द्रव्यमेव अपहराम: अधर्मं कुर्मः पापस्य संग्रहः भवति इति चिन्तयित्वा ते चाणक्यमहामात्यात् क्षमा प्रार्थितवन्तः।
RBSE Solutions for Class 9 Sanskrit