RBSE Class 9 Sanskrit परिशिष्ट रचनात्मक-कार्यम्

Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट रचनात्मक-कार्यम्

(अ) पत्रलेखनम
अपने विचारों और भावों के आदान-प्रदान करने के लिए पत्र प्रमुख माध्यम है। हमारे जीवन में अनेक ऐसे अवसर होते हैं। जब हम पत्र लिखने को तत्पर हो जाते हैं। पत्र की अपनी एक विशेषता भी है कि जिन भावों को हम प्रत्यक्ष रूप से अथवा दूरभाष (टेलिफोन) के माध्यम से भी नहीं कह सकते हैं उन्हें पत्र के माध्यम से भेज सकते हैं।

पत्रों के अनेक प्रकार हैं। प्रत्येक पत्र का भिन्न स्वरूप और भिन्न भाषा होती है। पत्र की भाषा विषय के अनुरूप हो। उसका आकार भी विषय के अनुरूप हो। पत्र में विषय का अनावश्यक रूप से विस्तार उचित नहीं है। पत्रों के प्रमुख प्रकार हैं

  1. व्यावसायिक-पत्र
  2. कार्यालय-पत्र
  3. प्रार्थना-पत्र
  4. व्यक्तिगत-पत्रे
  5. निमन्त्रण-पत्र
  6. शुभकामना-पत्र। सामान्यतः

पत्र लेखन में यह क्रम स्वीकार किया जाता है-

  1. शीर्षक-पत्रलेखक का स्थान, दिनांक,
  2. संबोधन और अभिवादन,
  3. शरीर (कथ्य, समाचार) मुख्य विषयवस्तु,
  4. समाप्ति-भवदीय, इत्यादि,
  5. हस्तांकनम्लेखक का नाम अथवा हस्ताक्षर,
  6. पत्र संकेत-पत्र स्वीकार (प्राप्त) करने वाले का पता।

छात्रों के लिए यहाँ कुछ पत्र उदाहरण स्वरूप दिये गए हैं, जिनको पढ़कर उनका पत्र-लेखन का अभ्यास ठीक प्रकार से होगा।

दिनत्रयस्यावकाशार्थं प्रार्थना-प्रत्रम्

(1) प्रार्थनापत्रम्

Class 9 Sanskrit Patra Lekhan 1.
आत्मानं नवम्या: कक्षायाः श्रीशर्मा इति मत्वा स्वप्रधानाचार्यायै दिनत्रयस्य अवकाशार्थं प्रार्थनापत्रं लिखत।
उत्तर:
सेवायाम्,
प्रधानाचार्यमहोदया,
आदर्श-राजकीय-उच्चमाध्यमिक-विद्यालयः
अजयमेरुनगरम्।

विषयः–दिनत्रयस्य अवकाशार्थं प्रार्थनापत्रम्।

महोदयाः,

उपर्युक्तविषयान्तर्गते निवेदनमस्ति यद् परश्वः मम भगिन्याः विवाहोत्सवः अस्ति। अतः अहं त्रीणि दिनानि यावत् विद्यालयं न आगन्तुं शक्नोमि। कृपया मम कृते 6.02.20…. तः 8.02.20….. दिनांकपर्यन्तम् अवकाशं स्वीकरिष्यति इति विश्वासो वर्तते।

सधन्यवादः

दिनांक: 6.02.20….

भवत्याः आज्ञाकारिणी
श्रीशर्मा
कक्षा-नवमी
उपस्थितिक्रमांक:-41

मेलापक-दर्शनाय अनुमति हेतु प्रार्थनापत्रम्

Patra Lekhan In Sanskrit Class 9 2.
भवान् नवम्याः कक्षायाः रुद्राक्षः। भवत: नगरेऽन्यस्मिन् विद्यालये विज्ञानमेलापकस्य आयोजनं वर्तते। भवान्तं द्रष्टुमिच्छति। अतः तस्य कृते अनुमतिप्राप्त्यर्थं स्वप्रधानाचार्याय एकं प्रार्थनापत्रं लिखत।
उत्तर:
सेवायाम्,
प्रधानाचार्यमहोदयः,
आदर्श-राजकीय-उच्चमाध्यमिक विद्यालयः,
पालीनगरम्।

विषयः-विज्ञानमेलापकं दर्शनायानुमत्यर्थं प्रार्थनापत्रम्।

महोदय,
उपर्युक्तविषयान्तर्गतं सविनयेन निवेदनमस्ति यद् अद्य अस्माकं नगरस्य सरस्वती विद्या-मन्दिरे भव्यविज्ञानमेलापकस्य आयोजनं वर्तते। श्रूयते यदस्मिन् मेलापके बालवैज्ञानिकाः अनेकेषां वैज्ञानिक-प्रयोगाणाम् प्रदर्शनं करिष्यन्ति।
वयं सर्वे छात्राः अध्यापकेन सह एनं ज्ञानवर्धकं मेलापकं द्रष्टुमिच्छामः। तत्कृते भवतः अनुमतिः आवश्यकी। अतः अनुमतिं दत्वा अनुग्रहीष्यति भवान् इति मन्ये।

भवदाज्ञाकारी शिष्यः
रुद्राक्षः बोहरा
कक्षानायकः, नवमीकक्षा

दिनांक:- 15.11.20….

इसी प्रकार अन्य पत्रों को लिखें। आप अभ्यास के लिए नीचे लिखे निर्देशानुसार दो पत्र लिखिए

  1. आप यज्ञांगी हैं। अपने विद्यालय के प्रधानाचार्य महोदय को खेल आदि की सुविधा के लिए प्रार्थना-पत्रे लिखिए।
  2. आप सत्यवीर हैं। आपने बारहवीं कक्षा उत्तीर्ण की है। स्थानांतरण-प्रमाण पत्र के लिए एक प्रार्थनापत्र प्रधानाचार्य महोदय को लिखिए।।

(i) क्रीडाव्यवस्थायै प्रार्थना-पत्रम्
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-उच्च-माध्यमिक विद्यालय: जोधपुरम्।

विषयः-क्रीडायाः सम्यग् व्यवस्थायै प्रार्थना-पत्रम्।

महोदयाः,
सविनयं निवेद्यते यदस्माकं विद्यालये क्रीडायाः व्यवस्था भद्रतरा ने वर्तते। अध्ययनेन समम् एव क्रीडनमपि अस्मभ्यं रोचते। अतः क्रीडायाः सम्यग् व्यवस्थां विधाय अस्मान् अनुग्रहणन्तु श्रीमन्तः।

सधन्यवादम्।।
दिनांक: 15-8-20_

भवदाज्ञाकारिणी शिष्या
यज्ञांगी
(नवमी कक्षा)

(ii) स्थानान्तरण-प्रमाण-पत्राय प्रार्थना-पत्रम्
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय उच्च माध्यमिक विद्यालयः, दौसानगरम्।।

विषयः-स्थानान्तरण-प्रमाण-पत्रं प्राप्तुं-प्रार्थना-पत्रम्।

महोदयाः,
सविनयं निवेदनम् अस्ति यत् मम पिता अत्र लिपिकः अस्ति। अधुना तस्य स्थानान्तरणं भरतपुरम् अभवत्। मम परिवारः मम पित्रा सह भरतपुरं गमिष्यति। अहम् अस्मात् विद्यालयात् द्वादशी कक्षाम् उत्तीर्णवान्, अग्रिम्कक्षायाम् अहं भरतपुरे पठिष्यामि। अत: मह्यं स्थानान्तरण-प्रमाण-पत्रं प्रदाय अनुग्रहीष्यन्ति भवन्तः इति।।

सधन्यवादम्।
दिनांक 6-4-20_ _

भवदाज्ञाकारी शिष्यः
सत्यवीरः
(द्वादशी कक्षा)

किसी भी कार्यक्रम में स्वजनों को उसकी शोभा बढ़ाने के लिए निमंत्रण-पत्र का प्रारूप उदाहरण स्वरूप दिया है। इसी के अनुसार अन्य निमंत्रण-पत्र भी लिखिए

(2) निमंत्रणपत्रम्।

नागौरनगरम्
30.08.20….

प्रिय बन्धो!
सादरं वन्दनानि। त्र अहं कुशली। भवानपि तथैव इति भावयामि।
25.09.20…. दिनांके रविवासरे मम पुत्रस्य अच्युतस्य प्रथमजन्मदिवसः। अतः तद्दिने सायं सप्तवादने जन्मदिवसकार्यक्रमः निश्चितं वर्तते। कार्यक्रमं आगत्य तम् आशीर्भिः अनुगृह्णन्तु इति प्रार्थयामि।।

भवतः
प्रवीणः पुत्रः श्रीचम्पालाल:

मम गृहम्
561, व्यासनगरम् नागौरम्।

यज्ञोपवीत-संस्कार-समारोहेनिमन्त्रयितुम् निमन्त्रण-पत्रम्

मान्यवराः,
श्रीमती लता एवं श्री रमेशचन्द्रः स्वपौत्रस्य
‘कौस्तुभ:’ इत्यस्य।

यज्ञोपवीत-संस्कारस्य पुनीतावसरे 11.11.20…. तमे दिनांके प्रातः सपादनववादने भवन्तं निमन्त्रयतः। अस्मिन् शुभकायें। भवन्तः सपरिवारं आगत्य वटुम् आशिषा अनुगृह्णन्तु।।
स्थलम्-मनावतवाटिका
ग्राम:-समदडीग्रामः
मण्डलम्-बाडमेरः

प्रार्थयमानौ भवदीयौ
श्रीमती भावना एवं श्री लोकेश:
(माता-पिता)
आशीर्वादः एव उपायनम्

(i) अपने विद्यालय के वार्षिकोत्सव में आमंत्रित करते हुए अपने मित्र को एक पत्र लिखिए।
(ii) आपके छोटे भाई को आठवीं कक्षा में प्रथम स्थान प्राप्त हुआ है। उसे एक बधाई पत्र लिखिए।

(i) निमंत्रण पत्रम्
रतनगढ़तः
दिनांक: 27-03-20….

सम्मान्य बन्धुवर्यः!
सादरं वन्दे।
अत्र कुशलं तत्रास्तु।

प्रसन्नतायाः प्रसङ्गोऽयं यत्प्रतिवर्षमिव अस्मिन् वर्षेऽपि अस्माकं विद्यालयस्य वार्षिकोत्सवः 21-12-20…. दिनाङ्के बुधवासरे मध्याह्ने एकवादने विद्यालयस्य सभाभवने सम्पत्स्यते। अस्य मुख्यातिथयः क्षेत्रीयाः विधायक महोदया: भविष्यन्ति।
अस्मिन् उत्सवे भवताम् उपस्थितिः अपेक्षणीया। मम मनोबलस्यापि वृद्धिः भविष्यति।

प्रतिष्ठायाम्।
श्री अमरनाथः।
बीकानेर:

तव स्निग्धं मित्रम्
सतीशः।

(ii) अनुजायवर्धापन पत्रम्

प्रिय अशोकः!
चिरञ्जीव,

भरतपुरतः
दिनाङ्क 9-10-20…

अत्र कुशलं तत्रास्तु। अद्यैव मातुः पत्रं प्राप्तम्। पत्रं पठित्वा अतिप्रसन्नताम् अन्वभवम्। त्वम् अष्टमी कक्षायां प्रथमं स्थानं प्राप्तवान्। इति ज्ञात्वा अहं अति प्रसन्नोऽस्मि तव प्रयासः सर्वथा साधुवादार्हः। भविष्ये अपि त्वम एवमेव उच्चतमं स्थानं प्राप्स्यसि। पितृभ्यां मम प्रणामं निवेदय सवितायै स्नेहः। भूयोऽपि अहं तव परिश्रमाय त्वां वर्धापयामि।

चि० अशोक कुमारः।
राजकीय: उच्चमाध्यमिक विद्यालयः
बयानाः।

तवाग्रजः
देवेन्द्रः

(ब) लघुकथा लेखनम्

ध्यातव्यः रिक्तस्थानानि मंजूषायां दत्तैः शब्दैः पूरयन् लघुकथा लेखनीया।
1. एकस्मिन् सरोवरे वृद्धबकेन सह कर्कट: मत्स्यादयः

(i) ……………………. न्यवसन्। वार्धक्ये सः बकः मत्स्यान् ग्रहीतुमपि असमर्थः (ii) ……………………. सः एकम् उपायम् अन्विष्टवान्। सरोवरस्य तीरे स्थित्वा अश्रूणि पातयन् सः रोदितुम्। आरब्धवान्। कर्कट: पृष्टवान्–किमर्थं रोदनं करोषि? सः उक्तवान्-दैवज्ञमुखात् अहं श्रुतवान् यत् इतः परं द्वादशवर्षपर्यन्तम् अत्र वर्षा न भविष्यति। इति जलाभावेन मम बान्धवाः भवन्तः सर्वे अपि मृताः भविष्यन्ति किल इति मम (iii) ……………………. दु:खम्। इतः (iv) ……………………. दूरं एकः सरोवरः अस्ति। तत् कदापि (v) ……………………. न भविष्यति। यदि भवन्त: इच्छन्ति तर्हि अहं सर्वान् तत्र नयामि। इति। जलचरा: (vi) ……………………. उत्साहेन तं परित: स्थितवन्तः। बकः तान् पृष्ठे आरोप्य (vii) ……………………. किंचिद्दरे एकस्यां शिलोपरि तान् खादितवान्। एकस्मिन् दिने कर्कटः उक्तवान्-“अद्य मां नयतु।” इति ‘अद्य कर्कटस्य मांसं खादामि’ इति (viii) ……………………. बकः तं पृष्टे आरोप्य (ix) ……………………. प्रति गतवान्। कर्कट: दूरादेव शिलायां अस्थीनि दृष्ट्वा बकस्य दुर्विचारान् ज्ञातवान्! अतः सः स्वदन्तद्वयेन बकस्य कण्ठं दृढं गृहीतवान्। (x) ……………………. रोदनं कुर्वन् स: वंचकः बकः मृतः।।

मञ्जूषा-वेदनया, विचार्य, किंचित्, जलचराः, अभवत्, अतीव, शुष्कं, वध्यशिलां, प्रस्थितवान्, महता

उत्तर:
(i) जलचराः (ii) अभवत् (iii) महता (iv) किञ्चिद् (v) शुष्कं (vi) अतीव (vii) प्रस्थितवान् (viii) विचार्य (ix) वध्यशिलां (x) वेदनया।।

2. कश्चन तमालवृक्षः आसीत्। तस्य शाखायां (i) ……………………. आसीत्। तत्र कश्चन: चटक: पल्या सह वसति स्म। कदाचित् (ii) ……………………. आगतः। बहिः सर्वत्र (iii) ……………………. आसीत्। नीडे तु औष्ण्यम् आसीत्। तदा कश्चनः वानरः तत्र आगतवान्। शैत्येन सः कम्पते स्म। सः वानरः दन्तवीणां (iv) …………………….:::: वृक्षम् आरुह्य उपविष्टवान्। तं दृष्टा चटका उक्तवती-भवतः सुदृढं शरीरम्। किमर्थं भवान् गृहं (v) ……………………. वासं न करोति? व्यर्थमेव शीतपीडाम् अनुभवति। वानरः प्रत्युत्तरत्-‘रे अधमे! किमर्थं (vi) ……………………. न तिष्ठति? मम विषये भवती किमर्थं चिन्तयति? इति। तथापि चटका पुनः (vii) ……………………. आरब्धवती। तेन वानरस्य (viii) ……………………. आगतः। सः वानरः तां शाखाम् (ix) ……………………. चटकाया: नीडं शतधा (x) …………………………………. कृतवान्। एवं व्यर्थः मूखपदेशः।

मञ्जूषा-वर्षाकालः, एकः नीडः, वादयन्, निर्माय,। खण्डेशः, उपदेशं, शीतलं वातावरणम्, आरुह्य, महान् कोपः, मौनं।

उत्तर:
(i) एक: नीडः (ii) वर्षाकालः (iii) शीतलं वातावरणम् (iv) वादयन् (v) निर्माय (vi) मौनं (vii) उपदेशम् (viii) महान् कोपः (ix) आरुह्य (x) खण्डशः।

(इ) संकेताधारित चित्रवर्णनम्
(क) चित्रं दृष्ट्वा उद्यानभ्रमणस्य वर्णनं कुरुत।

उद्यानम्, जनाः, पशुपक्षिणः, केचन् जनाः, भोजनम्, परस्परम् मेलनम्।

Patra In Sanskrit For Class 9
उत्तर:

  1. एतत् उद्यानम् अस्ति।
  2. प्रातः जनाः अत्र भ्रमणं कुर्वन्ति।
  3. जनानाम् अत्र परस्पर मेलनम् भवति।
  4. पशुपक्षिणः अपि अत्र विचरन्ति।
  5. केचन जनाः अत्र एकान्ते मध्याह्न भोजनं खादन्ति।

(ख) चित्रं दृष्ट्वा उद्यानस्य वर्णनं कुरुत।

सरोवरस्य समीपे, उद्यानम्, अनेके वृक्षाः, जलचराः। खगाः, कोटरे, पुष्पाणि, रोचते, भ्रमणम्

Letter In Sanskrit For Class 9
उत्तर:

  1. नगरस्य समीपम् एव एकम् उद्यानम् अस्ति।
  2. उद्याने अनेके वृक्षाः सन्ति। सरोवरस्य समीपेऽपि वृक्षाः सन्ति।
  3. एकस्य वृक्षस्य कोटरे एकस्य शुक-दम्पत्योः नीड: विद्यते।
  4. पादपेषु पुष्पाणि विकसन्ति तानि मह्यं रोचते।
  5. वृक्षेषु खगाः कूजन्ति सरोवरे च जलचरा: तरन्ति।।

(ग) चित्रं दृष्ट्वा गीता-उपदेशस्य वर्णनं कुरुत।

महाभारतम्, युद्धक्षेत्रे, अर्जुनस्य मनसि, विषादः, श्रीकृष्णः, प्रश्नानां उत्तराणि, युद्धाय, तत्परः, विजयी

Sanskrit Patra Lekhan Class 9
उत्तर:

  1. कौरव-पाण्डवयोः महाभारतम् नाम युद्धं प्रावर्तत।
  2. युद्ध क्षेत्रे आत्मीयान् परिजनान् अवलोक्य अर्जुनस्य मनसि विषादः अजायत?
  3. युद्धात् विरतोऽर्जुनः श्रीकृष्णम् अनेकान् प्रश्नान् अपृच्छत्।
  4. प्रश्नानम् उत्तराणि निराकुर्वन्नेव भगवान् कृष्ण: रहस्यमयं गीता-ज्ञानं व्यतरत्।
  5. गीतायाः ज्ञानं प्राप्य जीवनस्य रहस्यं च अवगम्य अर्जुनः मोहं त्यक्त्वा युद्धाय तत्परोऽभवत्।

(घ) चित्रं दृष्ट्वा पर्यावरणप्रदूषणस्य वर्णनं कुरुत।

पर्यावरणम्, संरक्षणम्, नानाविधैः, प्रदूषणम्, औद्योगिकविकासेन अपि, धूमेन, जीवनम् कठिनम्, अस्माकं दायित्वम्।

Patra Lekhan Sanskrit Class 9
उत्तर:

  1. अस्मिन् युगे औद्योगिक विकासेन अपि सार्धं पर्यावरणं प्रदूषितम् भवति प्रभूतम्।
  2. नानाविधैः औद्योगिक केन्द्रः, मृतर वाहनैः, लोहपथगामिनीभिः धूमजालं प्रसृतम्।
  3. धूमेन वायु प्रदूषणं भवति, प्रदूषित-वायुं जनाः श्वसन्ति तेन ते रुग्णाः भवन्ति।
  4. पर्यावरणं पूर्णत: प्रदूषितं जातम् अतः अस्य संरक्षणम् अस्माकं दायित्वम् जातम्।
  5. अत: वृक्षारोपणं कृत्वा अस्माभिः प्रदूषणात् पर्यावरण संरक्षणीयम्।।

(ई) अनुवादप्रकरणम् किसी धातु के किसी भी लकार के नौ रूप होते हैं। ये रूप क्रिया रूप होते हैं। जहाँ क्रिया होती है, वहाँ कर्ता भी होता है। क्रिया में प्रत्येक रूप का कर्ता निम्न प्रकार होता है-
Sanskrit Patra Lekhan Class 9 RBSE

कर्तृवाच्ये कर्तुः अनुसारेण एव क्रियायाः प्रयोगः भवति। यथा

  1. राम पढ़ता है। रामः पठति
  2. तुम पढ़ते हो। त्वं पठसि
  3. मैं पढ़ता हूँ। अहं पठामि
  4. वे दोनों पढ़ते हैं। तौ पठतः
  5. तुम दोनों पढ़ते हो। युवां पठथः
  6. हम दोनों पढ़ते हैं। आवां पठावः
  7. हम पढ़ते हैं। वयं पठामः
  8. तुम सब पढ़ते हो। यूयं पठथ
  9. वे पढ़ते हैं। ते पठन्ति
  10. तुम पढ़ो। त्वं पठ
  11. वह विद्यालय जाता है। सः विद्यालयं गच्छति
  12. तुम लेख लिखते हो। त्वं लेखं लिखसि
  13. हम सब छात्र हैं। वयं छात्राः स्मः
  14. विद्यालय के चारों ओर वृक्ष हैं। विद्यालयं परितः वृक्षाः सन्ति
  15. तुम मन्दिर की ओर जाते हो। त्वं मन्दिरं प्रति गच्छसि
  16. सड़क के दोनों ओर वन हैं। राजमार्गम् अभितः वनं अस्ति
  17. मैं धोबी को कपड़े देता हूँ। अहं रजकाय वस्त्राणि ददामि
  18. शुचि कलम से लिखेगी। शुचि: कलमेन लिखिष्यति
  19. सीता राम के साथ वन गई। सीता रामेण सह वनम् अगच्छतु
  20. परिश्रम से ही भारत विश्वगुरु बनेगा। परिश्रमेणैव भारत: विश्वगुरुः भविष्यति
  21. गुरु को पढ़ाना अच्छा लगता है। गुरवे पाठनं रोचते
  22. हरिश्चन्द्र निर्धनों को दान देते थे। हरिश्चन्द्रः निर्धनेभ्यः दानं ददाति स्म
  23. ब्राह्मण को लड्ड अच्छे लगते हैं। ब्राह्मणाय मोदकानि रोचन्ते
  24. छात्र अध्यापक से पढ़ते हैं। छात्राः अध्यापकात् पठन्ति
  25. धर्म पाप से बचाता है। धर्म: पापेभ्यः रक्षति
  26. गाँव के बाहर सरोवर है। ग्रामाद बहि: सरोवरः वर्तते
  27. लक्ष्मण राम का भाई है। लक्ष्मण: रामस्य भ्राता अस्ति
  28. राम सीता का पति है। रामः सीतायाः पतिः अस्ति
  29. श्री भावना के घर जाएगी। श्रीः भावनायाः गृहं गमिष्यति
  30. भवन के ऊपर पक्षी थे। भवनस्य उपरि खगाः आसन्
  31. भरत सिंहासन पर नहीं बैठे। भरतः सिंहासने न अतिष्ठत्
  32. पुत्र का पिता पर विश्वास होता है। पुत्रस्य पितरि विश्वासः भवति
  33. माता का पुत्र पर स्नेह होता है। मातुः पुत्रे स्नेह: भवति
  34. कर्ण से अर्जुन श्रेष्ठ था। कर्णाद अर्जुनः श्रेष्ठतर: आसीत्
  35. कवियों में कालिदास श्रेष्ठ है। कविनां/कविषु वा कालिदासः श्रेष्ठतमः वर्तते
  36. विवेकानन्द ने विदेशों में भारत का गौरव बढ़ाया। विवेकानन्दः विदेशेषे भारतस्य गौरवम् अवर्धयत्
  37. वेद सर्वाधिक प्रामाणिक ग्रंथ हैं। वेदाः सर्वाधिकप्रामाणिका: ग्रन्थाः सन्ति
  38. योग से शरीर स्वस्थ होता है। योगेन शरीर स्वस्थं तिष्ठति
  39. गंगा शुद्ध हो। गङ्गा शुद्धा भवेद्
  40. भारत पुनः विश्वगुरु बनेगा। भारतः पुनः विश्वगुरु भविष्यति
RBSE Solutions for Class 9 Sanskrit