RBSE Class 9 Sanskrit रचना चित्रवर्णनम्

Rajasthan Board RBSE Class 9 Sanskrit रचना चित्रवर्णनम्

प्रश्नः अधः प्रदत्तम् चित्रम् आधृत्य शब्द-सूच्याः/मजूषायाः सहायतया पञ्चवाक्यानि उत्तरपुस्तिकायां लिखतमञ्जूषा

1. अयम्, विद्यालयः, सुन्दरः, समीपे, वृक्षाः, कक्षाः, गच्छामि, मित्रेण सह, प्रतिदिनं

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 1
उत्तर:

  1. अयं मम विद्यालयः अस्ति।
  2. मम विद्यालय: सुन्दरः अस्ति।
  3. विद्यालय: मम गृहस्य समीपे अस्ति।
  4. विद्यालयं परितः बहवः वृक्षाः सन्ति।
  5. विद्यालये पञ्चविंशतिः (25) कक्षाः सन्ति, अहं प्रतिदिनं मित्रेण सह विद्यालयं गच्छामि।
मञ्जूषा 2. इदं, गृहम्, सर्वत:, पुष्पाणि, वृक्षेषु, मन्दिर, प्रात:काले, पूजा, वयं कुर्मः।

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 2
उत्तर:

  1. इदं मम गृहम् अस्ति।
  2. गृहं सर्वतः सुन्दरवृक्षाः सन्ति।
  3. वृक्षेषु बहूनि पुष्पाणि भवन्ति।
  4. मम गृहे मन्दिरम् अस्ति।
  5. वयं प्रात:काले तत्र पूजां कुर्मः।। मञ्जूषा
3. कृषकः, क्षेत्रेषु, वृषभाभ्यां, हलं, कर्षति, बीजेभ्यः, कर्तति, अन्नदाता, उद्भवन्ति, शस्यानि

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 3
उत्तर:

  1. कृषक: क्षेत्रेषु वृषभाभ्यां हलं कर्षति।
  2. सः क्षेत्रेषु बीजानि वपति।
  3. बीजेभ्य: शस्यानि उद्भवन्ति।
  4. यदा शस्यानि पक्वन्ति तदा कृषकः तानि कर्तति।
  5. कृषकः ‘अन्नदाता’ कथ्यते। मञ्जूषा
4. वर्षाकाले, वृक्षैः, भवति, शुद्धं, अस्माकं वृक्षारोपणं, पर्यावरणं, मित्राणि, कर्तव्यम्, रक्षणम्

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 4
उत्तर:

  1. वृक्षाः अस्माकं मित्राणि सन्ति।
  2. वृक्षैः पर्यावरणं शुद्धं भवति।
  3. वृक्ष : भूमे : रक्षणं भवति।
  4. वृक्षारोपणम् अस्माकं कर्तव्यम्।
  5. प्रतिवर्ष वर्षाकाले जना: वृक्षारोपणं कुर्वन्ति।
मञ्जूषा 5. क्रीडाक्षेत्रम्, बालकाः, कन्दुकेन, अत्र, प्रतिदिनम्, क्रीड़ार्थम्, आगच्छन्ति, त्रयः, पश्यामः, अतिप्रसन्नाः

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 5
उत्तर:

  1. अस्मिन् चित्रे वयम् एकं क्रीडाक्षेत्रं पश्यामः।
  2. अत्र त्रयः बालकाः कन्दुकेन क्रीडन्ति।
  3. क्रीडाक्षेत्रे प्रतिदिनं बालकाः क्रीडार्थम् आगच्छन्ति।
  4. बालकाः अत्र क्रीडित्वा अतिप्रसन्नाः भवन्ति।
  5. क्रीडाक्षेत्रं परितः अनेकाः वृक्षाः सन्ति। मंजूषा
6. जनाः, परस्परं, फाल्गुनमासस्य, गायन्ति, नृत्यन्ति च, गलेन मिलन्ति, रक्तपीतादिवर्णैः, मिष्ठान्ने, द्वेष, विस्मृत्य।

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 6
उत्तर:

  1. अस्मिन् चित्रे होलिकोत्सवः आयोज्यते।
  2. इदं महापर्व फाल्गुनमासस्य पौर्णमास्यां भवति।
  3. अस्मिन् दिने जनाः रक्तपीतादिवर्णे : क्रीडन्ति, गायन्ति, नृत्यन्ति च।
  4. अस्मिन् दिने गृहे-गृहे मिष्ठान्नं पच्यते।
  5. जनाः परस्पर द्वेषं विस्मृत्य गलेन मिलन्ति। मञ्जूषा
7. कुम्भकारः, घट, शीतलं, मृत्तिकां, ग्रामात्,। विक्रेतुम्, नगरम्, गच्छति, आनयति, वनात्।

RBSE Class 9 Sanskrit रचना चित्रवर्णनम् 7
उत्तर:

  1. अस्मिन चित्रे आयम् एकः कुम्बकार अस्ति
  2. स: घटं पत्राणि च रचयति
  3. घाटे जलं शीतलं बावति
  4. कुम्बकार: वनत मृतिकाम् आन्यति
  5. सः घंट विक्रेतुं ग्रामात् नगरं गच्छति
RBSE Solutions for Class 9 Sanskrit