Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.

RBSE Class 9 Sanskrit रचना संकेताधारितलघुकथा लेखनम्

Rajasthan Board RBSE Class 9 Sanskrit रचना संकेताधारितलघुकथा लेखनम्

प्रश्नः–अधोलिखित कथां मजूषायाः सहायतया पूरयित्वा उत्तरपुस्तिकाया लिखत

1. मञ्जूषा देवालयः, प्रवाहेण, धृत्वा, त्राहि माम्, प्राप्तवान्, नगरवासिनः, प्रविश्य, स्वगृहं, आकृष्य, चीत्कारं, नगरजनाः, कोऽपि।

एकदा राजा विक्रमादित्यः यौगिवेश ……………….. (1) ……………….. राज्यपर्यटन कर्तुम् अगच्छत्। परिभ्रमन् स: एक नगरं ……………….. (ii) ……………….. तत्र नदीतटे एक; ……………….. (iii) ……………….. “आसीत्। तत्र ……………….. (iv) ………………… पुराणकथां शृण्वन्ति स्तदानीम् एव एकः वृद्धः स्वपुत्रेण सह नद्याः-……………….. (v) ……………….. “प्रवाहितः। सः’ ……………….. (vi) ……………….. त्राहि माम् इति आकारितवान् किन्तु तत्र उपस्थित- ……………….. (vii) ……………….. सविस्मर्य तं वृद्धं पश्यन्ति। तस्य ……………….. (viii) ……………….. श्रुत्वाऽपि तयोः प्राणरक्षur ……………….. (ix) ……………….. न करोति। तदा नृपः विक्रमादित्यः नर्दी ……………….. (x) ……………….. “पुत्रेण सह तं वृद्धम् अतिप्रवाहात् आकृस्य तटम् आनीतवान्।
उत्तर:
(i) धृत्वा (ii) प्राप्तवान् (iii) देवालयः (iv) नगरवासिनः (v) प्रवाहेण (vi) त्राहि माम् (vii) नगरजनाः (viii) चीत्कार (ix) कोऽपि (x) प्रविश्य।

2. मञ्जूषा-गृहस्य, गंगातीरे, वृक्षतले, वृष्टिः, शीतेन, गृहस्य, नीडेषु, आर्द्र: कम्पित:, अपातयत्, नीडानि, क्षुद्राः

…………….. (i) …………….. एकः वृक्ष: आसीत्। तत्र स्वपरिश्रमेण निर्मितेषु’- ……………….. (ii) ……………….. खगाः वसन्ति स्म। तस्मिन् ……………….. (ii) ……………….. कश्चित् वानरः अपि निवसति स्म। एकदा महती ……………….. (iv) ……………….. अभवत्। सः वानर : जलेन अतीव ……………….. (v)……………….. च अभवत्। खगा: ……………….. (vi) ……………….. कम्पमानं वानरम् अवदन्–“भो वानर ! त्वं कष्टम् अनुभवसि। तत् कथे ……………….. (vii) ……………….. निर्माणं न करोषि?” वानरः तेषां ख्यगानाम् एतत् वचनं श्रुत्वा अचिन्तयत् – अहो ! एते ……………….. (viii) ……………….. “खगाः मां निन्दन्ति। अतः सः वानरः खगान ……………….. (ix) ……………….. “वृक्षात् अधः ……………….. (x) ……………………सह तेषाम् अण्डानि अपि नष्टयनि।।

उत्तर:
(i) गंगातीरै (ii) नीडेषु (ii) वृक्षतले (iv) वृष्टिः (v) आर्द्रः कम्पितः (vi) शीर्तन (vii) गृहस्य (viii) क्षुद्राः (ix) नीडानि (x) अपातयत्।

3. मजूषा-सरलस्वभावौ, राष्ट्रपिता, प्रदेशे, संलग्नः, जनकः, प्रयत्नेन, सदैव, बहूनि, उपदिष्टवान्, बाल्यकालेन

महात्मागान्धिनः जन्म गुर्जर ………………..(i)……………….. “पोरबन्दरे अभवत्। तस्य ………………..(ii)……………….. “कर्मचन्दगांधी माता च पुतलीबाई आसीत्। तौ………………..(iii)………………..आस्ताम्। गांधिनः स्वभावः अपि ………………..(iv)………………..”एव अतिसरलः आसीत्। सः भारतवर्षे अन्यदेशे च शिक्षा प्राप्य देशसेवाया; कार्थे………………..(v)………………..अभवत्। तस्य भगीरथ ………………..(vi)………………..”अद्य भारतवर्षः स्वतन्त्रः अस्ति। अतएव स:……………….. ………………..(vii)……………….. उच्यते। सः सत्यस्य अहिंसाया: च साक्षात् मूर्ति : आसीत्। सः जनान् प्रति सत्यम् अहिंसा च………………..(viii)………………..। सः हरिजनोद्धार-स्त्रीशिक्षाभारतीयकलाकौशलस्योन्नत्यादिभ्यः ………………..(ix)………………..कार्याणि अकरोत्। भारतदेश: ………………..(x)……………….. तं ऋणी भविष्यति।
उत्तर:
(i) प्रदेशे (ii) जनकः (iii) सरलस्वभावौ (iv) वाल्यकालेन (v) संलग्नः (vi) प्रयत्नेन (vii) ‘राष्ट्रपिता’ (viii) उपदिष्टवान् (ix) यहूनि (x) सदैव।

4. मजूषा–साधयत, प्राप्य, अशिक्षयत्, पश्याम:, धनुर्धरः, खगं, साधितुम्, आशिषं, एकाग्रतां, आहूय, अपृच्छत्

एकदा गुरु: द्रोणाचार्य: स्वस्य सवान् शिष्यान् धनुर्विद्या” ………………..(1)……………….. स: वृक्षे स्थितं कञ्चित् ………………..(ii)……………….. दर्शयित्वा शिष्यान् अवदत्-अस्य नेत्रे लक्ष्य………………..(iii)……………….. गुरोः आज्ञा………………..(iv)………………..सर्वे शिष्याः लक्ष्यं ………………..(v)………………..”प्रयत्नम् अकुर्वन्। तदानीम् द्रोणाचार्यः तान्………………..(vi)………………..””यूयं किं पश्यथ? शिष्याः उत्तरं दत्तवन्त:-गुरुदेव!वयं खगं ………………..(vii)………………..। इति उत्तरं श्रुत्वा गुरो: सन्तोषः न अभवत्। तदा सः अर्जुनम् ………………..(viii)………………..अपृच्छन्-भो अर्जुन ! त्व किं पश्यसि ? अर्जुनः अवदत्-हे गुरो ! अहं खगस्य नेत्रं पश्यामि। अर्जुनस्य लक्ष्य प्रति ………………..(ix)……………….. दृष्ट्वा गुरु: द्रोणाचार्य; अतिप्रसन्नः भूत्वा तस्मै आशिष दत्तवान् यत् त्वं श्रेष्ठः………………..(x)……………….. भविष्यसि।
उत्तर:
(i) अशिक्षषत् (ii) खुर्ग (iii) साधयत।” (iv) प्राप्य (v) साधितुं (vi) अपृच्छत् (vii) पश्यामः(viii) आहूय (ix) एकाग्रता (४) धनुर्धरः।

5. मजूषा-पुत्रोऽपि, स्थापितवान्, शीतः, उष्णतां, कृषकः, शीतपीडितं, सर्प, हस्तै, कृतघ्नः, क्षेत्रात्, प्रात:काले

कस्मिश्चित् ग्रामे एकः………………..(i)……………….. निवसति स्म। सः नित्यमेव रात्री क्षेत्रं गत्वा पशुभ्यः शस्यं रक्षति स्म। एकदा स………………..(ii)………………..प्रत्यागच्छति स्म। दिवस: अति ………………..(iii)……………….. आसीत्। ………………..(iv)……………….. तु शीत: अतितरः आसीत्। सः मार्गे एक:………………..(v)………………..‘सर्पम् अपश्यत्। करुणोपेतः कृषक: तं…………………(vi)……………….. “गृहीत्वा गृहम् आनयत्। सः तम् अग्नेः समीप-………………..(vii)……………….. शीघ्रमेव असौ ………………..(viii)……………….. प्राप्य गतिमान् अभवत्। कृषकस्य ………………..(ix)………………..”तत्रैव क्रीडति स्म। कृतघ्न सर्प: तं द्रष्टुम् ऐच्छत्। भीतो कृषकः पुत्ररक्षार्थ दण्डेन (3) अहन्।
उत्तर:
(i) कृषक: (ii) क्षेत्रात् (iii) शीतः (iv) प्रात:काले (v) शीतपीडितं (vi) हस्ते (vii) स्थापितवान् (viii) उष्णता (ix) पुत्रोऽपि (x) सर्पम्।

6. मञ्जूषा–निर्णयम्, मूषकाः, अभवत्, अपृच्छत्, नादं, मूषकॉन्, घण्टिकाबन्धनं, ग्रीवायां, पलायिताः

कस्मिश्चित् ग्रामे एका विड़ाली ………………..(i)……………….. सा प्रतिदिन बहून् ………………..(ii)………………..”अभक्षत्। एवं स्वविनाशं दृष्ट्वा ………………..(iii)……………….. स्वप्राणरक्षार्थम् एकां सभाम् आयोजितवन्तः। सभायां मूषका: इमं ………………..(iv)……………….. “अकुर्वन् यत् यदि विडाल्या:’ ………………..(v)……………….. घण्टिकाबन्धनं भविष्यति तदा तस्याः ………………..(vi)……………….. श्रुतां वयं स्वबिलं गामिष्यामः। एवं श्रुत्वा तेषु मूषकेषु एकः वृद्धः मूषकः किञ्चित् विचारयन् तान् ………………..(vii)……………….. “क: तस्याः ग्रीवायां………………..(viii)……………….. करिष्यति?” तदानीम् एव ………………..(ix)……………….. आगता। तां दृष्ट्वैव सर्वे मूषका: स्वबिलं-………………..(X)………………..
उत्तर:
(i) अवसत् (ii)मूषकान् (ili) मूषका; (iv) निर्णयम् (v) ग्रीवायां (vi) नादं (vii) अपृच्छत् (viii) घण्टिकाबन्धन (ix) विडाली (x) पलायिताः।

7. मञ्जूषाजलाशयम्, एकः काकः, कुत्रापि, स्वल्पं| जलं, पिपासया आकुलः, आनीय, एकं घट, अम्लनि, लोमशा, पातुम्, सिध्यन्ति, सुखी, उपायम्।

कस्मिश्चित् वने”………………..(i)………………..”वसति स्म। एकदा स: ………………..(ii)……………….. अभवत्। सः ………………..(iii)………………..अन्वेष्टुम् वने इतस्ततः अभ्रमत् किन्तु सुदूरं यावत्”………………..(iv)……………….. कमपि जलाशयं न अपश्यत्। तदानीमेव सः ………………..(v)……………….. ‘अलभत। तस्मिन् घटे ………………..(vi)……………….. आसीत्। अतः सः जलं ………………..(vii)……………….. असमर्थः अभवत्। सः एकम् ………………..(viii)……………….. ‘अचिन्तयत्। सः दुरात् पाषाणखण्डानि ………………..(ix)……………….. “घटे अक्षिपत्। एवं क्रमेण जलम् उपरि समागच्छत् जलं च पीत्वा स: ………………..(X)……………….. अभवत्। उद्यमेन काकः स्वप्रयोजने सफलः अभवत्
उत्तर:
(i) एकः काकः (ii) पिपासया आकुल: अभवत्। सः जलाशयम् (iii) कुत्रापि (iv) एक घटम् (v) स्वल्पं जलम् (vi) पातुम् (vii) उपायम् (viii) आनीय (ix) समागच्छन् (x) सुखी।

8. मजूषा इतस्ततः, अतिप्रसन्ना, लोमशा, अनेकानि, क्षुधापीडिता, द्राक्षालताम्, दूरस्थात्, खादितुम्, द्राक्षाफलानि

एकस्मिन् वने एका ………………..(i)……………….. वसति स्म। एकदा सा भोजनस्य अभावे ………………..(ii)……………….. अभवत्। भोजनार्थ सा वने” ………………..(iii)……………….. भ्रमन्ती उद्यानम् आगच्छत्। तत्र एकां ………………..(iv)……………….. अपश्यत्। तस्यां लतायां ………………..(v)……………….. द्राक्षाफलानि आसन्। तानि दृष्ट्वा सा ………………..(vi)……………….. अभवत्। सा उत्प्लुत्य नैकवार द्राक्षाफलानि ………………..(vii)……………….. प्रयत्नम् अकरोत् किन्तु” ………………..(viii)……………….. सा सफला न अभवत्। निराशा प्राप्य, ………………..(ix)……………….. प्रत्यागच्छत् अवदत् च-“द्राक्षाफलानि अहं न खादामि, तानि तुः ………………..(x)……………….. “सन्ति।
उत्तर:
(i) लोमशा (ii) क्षुधापीडिता (iii) इतस्तत: (iv) द्राक्षालताम् (v) अनेकानि (iv) अतिप्रसन्ना (vii) खादितुम् (viii) दूरस्थात् (ix) द्राक्षाफलानि (x) अम्लानि।।

9. मञ्जूषा-परीक्षितुम्, धर्मपरायणः, ग्लानिं, समक्षम्, ख्यातिम्, निश्चयमेव, कपोत:, प्रार्थयते, शरणागत-रक्षकस्य, स्वर्गलोकं, भोजनम्

प्राचीनकाले शिवि: नाम राजा अभवत्। सः ………………..(i)……………….. आसीत्। सः अनेकान्यज्ञान् कृत्वा ………………..(ii)……………….. प्राप्तवान्। इन्द्रः तस्य कीर्ति श्रुत्वा ………………..(iii)……………….. आप्तवान्। एकदा सः नृपस्य धर्म ………………..(iv)……………….. अचिन्तयत्। सः अग्निना सह नृपस्य ………………..(v)……………….. आगच्छत्। इन्द्रः श्येन: अग्नि: च ………………..(vi)……………….. “भूत्वा भक्ष्य-भक्षकरुपेण उभौ तत्र आगच्छताम्। कपोत: नृर्प ………………..(vi)……………….. प्रभो! श्येन: मां खादितुम् इच्छति। त्वं धर्मतत्वज्ञः असि, मां शरणागतं रक्ष। श्येनः अवदत्- अयं कपोत: मम ………………..(vii)………………..’अस्ति। यदि अहम् इमं न खादिष्यामि तर्हि ………………..(viii)……………….. मरिष्यामि। ततः नृपः स्वशरीरात् मांसम् उत्कृत्य श्येनाय अयच्छन्। तुलायां धृतं मांस तु कपोतात् न्यूनम् आसीत्। तदा शिविः स्वस्य सर्वम् एव देहम् अर्पयत्। नृपस्य धर्मव्रतं दृष्ट्वा इन्द्रः अग्नि: च प्रसन्नौ भूत्वा ………………..(ix)……………….. अगच्छताम्। तस्मात् कालात् अस्मिन् संसारे नृपस्य शिवे: धर्मपरायणस्य ……………….. (X) ……………….. श्रेष्ठा ख्याति: जाता।
उत्तर:
(i) धर्मपरायणः (ii) ख्याति (iii) ग्लानिम् (iv) परीक्षितुम् (v) समक्षम् (vi) कपोतः (vii) प्रार्थयते (vii) भोजनम् (viii) निश्चयमेव (ix) स्वर्गलोकम् (X) शरणागत रक्षकस्य।

10, मञ्जूषा-सौचिकस्य, प्रतिदिनं, खादितुं, गृहे, स्वकरे, आत्मग्लानिं, सूचिकाम्, स्यूतेषु, जलं क्षमाम्।

कस्यचित् मनुष्यस्य ………………..(i)……………….. एक: गज; आसीत्। सः जलं पातुं स्नातुं च ………………..(ii)……………….. “सरित: तटम् अगच्छत्। तत्र
आपणिकाः मार्गे तस्मैं किमपि ………………..(iii)……………….. ‘यच्छन्ति स्म। मार्गे एकस्य ………………..(iv)……………….. “आपणम् आसीत्। सः वस्त्राणि सीव्यति स्म। एकदा सौ चिकस्य पुत्र: गजस्य करे: ………………..(v)……………….. ‘अभिनत्। कुद्धः सन् गज: सरितः तटम् अगच्छत्। तत्र स्नात्वा ………………..(vi)……………….. “च पीत्वा ………………..(vii)……………….. पङ्किलं जलम् आनयत्। सौचिकस्य आपणे ………………..(viii)……………….. वस्त्रेषु असिंचत्। तदा सौचिकस्य पुत्र: ………………..(ix)………………..”अनुभूय अतिखिन्नः अभवत्। स: गजं ………………..(x)……………….. अयाचत्।
उत्तर:
(i) गृहे (ii) प्रतिदिनं (iii) खादितुं (iv)सौचिकस्य (v) सूचिकाम् (vi) जलं (vii) स्व रे (viii) स्यूतेषु (ix) आत्मग्लानिम् (x) क्षमाम्।

RBSE Solutions for Class 9 Sanskrit

Leave a Comment

Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.