RBSE Class 9 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 9 Sanskrit श्लोक लेखनम्

(यहाँ पाठ्यपुस्तक के कतिपय श्लोक दिए जा रहे हैं। छात्र इनमें से कम से कम 4 श्लोक कंठस्थ कर शुद्ध एवं सुपाठ्य लिखने का अभ्यास कर लें।)

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।1।।

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ।।2।।

दानं भागो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।।3।।

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ।।4।।

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।।5।।

रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः।।
विद्या-हीनाः न शोभन्ते निर्गन्धा इव किंशुकाः ।।6।।

गुरु-शुश्रूषया विद्या प्रभूतेन धनेन वा।
अथवा विद्यया विद्या चतुर्थं नैव साधनम् ।।7।।

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ।।8।।

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः।
ते मृत्युलोकं भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ।।9।।

साहित्य-संगीत कलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ।।10।।

RBSE Solutions for Class 9 Sanskrit