RBSE Class 10 Sanskrit Model Paper 2

RBSE Class 10 Sanskrit Model Paper 2 are part of RBSE Class 10 Sanskrit Board Model Papers. Here we have given Rajasthan RBSE Class 10 Sanskrit Model Paper 2.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 10
Subject Sanskrit
Paper Set Model Paper 2
Category RBSE Model Papers

RBSE Class 10 Sanskrit Sample Paper 2

समय: 3 1/4(सपाद होरात्रयम्)
अधिकतमांका: 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि
  4. एकस्य प्रश्नस्य सर्वे भागाः एकत्र एवं लेखनीया।
  5. सर्वे प्रश्नाः संस्कृतभाषयैव उत्तरणीयाः।

प्रश्न 1.
अधोलिखितस्य पाठ्यपुस्तकात् पठित गद्यांशस्य सप्रसङ्गं हिन्दी भाषायाम् अनुवादं लिखत           (5)
अथ तेने व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् स च प्रच्छन्नो भूत्वा स्थितः। तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्प तान् तण्डुलकणान् अवलोकयामास (अपश्यत्)। ततः कपोतराजः तण्डुलकणलुब्धान् कपोतान् प्रति आह (अकथयत्) “कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः ? तन्निरूप्यतां तावत्। भद्रमिदं न पश्यामि सर्वथा अविचारितं कर्म न कर्तव्यम्।”
अथवा
सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यानि अनवद्यानि कर्माणि तानि सेवतिव्यानि नो इतराणि।

प्रश्न 2.
अधोलिखितस्य पद्यांशस्य सप्रसंगं हिन्दीभाषायाम् अनुवादं करोतु             (5)
अल्पानामपि वस्तूनां संहति कार्यसाधिका।
तृणैः गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।
अथवा
अनुकूले विद्यौ देयं यत: पूरयिता हरिः।
प्रतिकूले विद्यौ देयं यतः सर्वं हरिष्यति।।

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृतव्याख्या करोतु                  (4)
परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्।।
अथवा
पात्रापात्र-विवेकोऽस्ति धेनुपन्नगयोः इव।
तृणात्संजायते क्षीरं क्षीरात्संजायते विषम्।।

प्रश्न 4.
अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृत-व्याख्यां करोतु            (3)
प्रतापः – कीदृशस्तावद् विजयः? स्वदेशं परित्यक्तुं तु समुद्यत: अस्मि !
द्वितीयसर्वदारः – (उत्थाय साञ्जलिः) नहि नहि महाराज! यत्र-यत्र भवान् गमिष्यति, तत्र-तत्र वयम् अपि अनुगमिष्यामः।
प्रतापः – एवं न वाच्यम् । भवन्तः अत्र स्थित्वा एवं मातृभूमेः सेवां कुर्वन्तु
तृतीयसर्वदारः –  नहि भगवन्! अस्माकं सेवाः भवती सह सन्ति । वयं तु भवता सह एव निवत्स्यामः।
प्रतापः – यद् रोचते भवद्भयः, कुर्वन्तु । न अहं भवत: विवशान् करोमि। (महाराणा प्रतापेन सह सर्वे अपि अनुचरा: तत: उत्थाय भिल्लानाम् आवासस्य मध्यत: नि:सरन्ति।)
अथवा
राजा — (आत्मगतम्) कथमेकान्वयो मम ? (प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः।
तापसी — यथा भद्रमुखो भणति । अप्सर: सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता।
राजा — (अपवार्य) हन्त, द्वितीयमिदमाशाजननम्। (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षे: पत्नी ?
तापसी — कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति ?
राजा — (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति। यदि तावदस्य शिशोर्मातरं नामतः पृच्छमि ? अथवा अनार्यः परदारव्यवहारः।

प्रश्न 5.
अधोलिखितेषु अष्टसु केषाञ्चन षट् प्रश्नानामुत्तराणि संस्कृतमाध्यमेन लिखत            (1/2 × 6 = 3)

  1. राष्ट्रे कस्य स्वत्वं न भवितुं शक्नोति ?
  2. स्वामिकेशवानन्दस्य मातापित्रौः नाम किम् ?
  3. सुजान चरित काव्ये सूरजमल्लस्य कति युद्धानां वर्णनं उपलभ्यते ?
  4. ”सितपङ्कजम्’ इत्यस्य पर्यायशब्दत्रयम् लिखन्तु।
  5. अजरामरवत् किं चिन्तयेत् प्राज्ञः ?
  6. मण्डूकाधिपतिः कः आसीत् ?
  7. कं बलवन्तं न बाधते शीतम् ?
  8. मरुदेशे सैकतवप्राः कीदृशाः सन्ति ?

निर्देश : प्रश्न संख्या 6 – 9 पर्यन्तं रेखांकित पदमाधृत्य प्रश्ननिर्माणं कुरुत
प्रश्न 6.
पृथिव्यां त्रीणि रत्नानि सन्ति।           (1)

प्रश्न 7.
तृणाद् क्षीरं संजायते।     (1)

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 8.
प्रतापस्य राज्यकाले अकबर इति नामकः मुगलशासकः आसीत्।     (1)

प्रश्न 9.
न भोगभवने रमणीयम्। (1)

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखत।                 (1/2 × 2 = 3)

प्रश्न 11.
अधोलिखित गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देश लिखतकश्चन् पक्षी आकाशमार्गे उड्डीयमानः आसीत्। सः पुनः पुनः कोऽरुक् ?’ इति वदति स्म। अर्थात् कः नीरोगः, कः स्वस्थः इति तस्य कथनस्य आशयः। तस्य प्रश्नस्य उत्तरं ज्ञातुं सः इतस्तत: भ्रमति स्म। परन्तु सः कस्मात् अपि स्वस्य प्रश्नस्य उत्तरं न प्राप्तवान्। जनाः तस्य प्रश्नं श्रुत्वा उपहासं कृतवन्तः। पक्षी निराशः जातः। वैद्यर्षि: वाग्भटः कदाचित् नित्य-विधिनिमित्तं नदीतीरं गतवान् आसीत्। तस्मिन् समये श्रान्तः सः पक्षी तत्र आगत्य एकस्मिन् वृक्षे उपाविशत्। वाग्भटं दृष्ट्वा सः तथैव कोऽरुक् ? कोऽरुक् ? इति अवदत्। वाग्भटः पक्षिभाषामपि जानाति स्म। पक्षिण: वचनं श्रुत्वा तस्य मुखात् इत्थमुत्तरं निर्गतम्-‘हितभुक्, मितभुक्, ऋतभुक्” इति। अर्थात् यः हितकरं परिमितं नियमितं च आहारं करोति, सः नीरोगः भवति इति। स्वास्थ्यसूत्रम् एकेनैव वाक्येन तेन एव वर्णितम् आसीत्। वाग्भटमुखात् स्वस्य शङ्कायाः समाधानं प्राप्य सः पक्षी नितरां सन्तुष्टः अभवत्, तस्मै कृतज्ञताम् अर्पयित्वा आनन्देन स्वस्थानम् अगच्छत्।
(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखतु।     (1)

(ख) यथानिर्देशं प्रश्नान् उत्तरतु
1. अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत।     (1)
2. कः आकाश मार्गे उड्डीयमानः आसीत् ?     (1)
3. जनाः तस्य प्रश्नं श्रुत्वा किं कृतवन्तः ?       (1)
4. यः हितकरं परिमितं नियमितं च आहारं करोति सः किं भवति ? (1)
5. किं एकेन वाक्येन तेन एवं वर्णितम् ?      (1)

(ग) यथानिर्देशं प्रश्नान् उत्तरतु
1. ‘सः पक्षी नितरां सन्तुष्ट:’ अत्र विशेषणपदं किम् ? (1)
2. “विहगाः’ इति पदस्य पर्यायवाचि पदं चिनुत।       (1)
3. ‘तस्मै कृतज्ञताम् अर्पयित्वा इत्यत्र तस्मै इति पदस्य संज्ञापदं किम् ?’ (1)
4. “कश्चन् पक्षी आकाशमार्गे उड्डीयमानः आसीत्” अस्मिन् वाक्ये क्रियापदं किमस्ति ? (1)

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 12.
अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखतु        (1 + 1 = 2)

  1. पावकः
  2. सदैवम्।

प्रश्न 13.
अधोलिखितपदयोः सन्धिं कृत्वा सन्धेः नामापि लिखतु          (1 + 1 = 2)

  1. जगत् + नाथः।
  2. ज्योतिः + गमय। .

प्रश्न 14.
अधोलिखित रेखांकित पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत

  1. मूर्खा: प्रतिकूलम् आचरन्ति      (1)
  2. अहं पीताम्बरं धारयामि।         (1)
  3. तत्र रामः लक्ष्मणः च कन्दुकेन क्रीडतः।      (1)

प्रश्न 15.
अधोलिखितेषु रेखांकित पदेषु विभक्तिं तत् कारणं च लिखतु

  1. बालकः सिंहात् बिभेति       (1)
  2. सः पादेन खञ्जः।     (1)
  3. कविषु कालिदासः श्रेष्ठः।       (1)

प्रश्न 16.
कोष्ठकेषु प्रदत्त-प्रकृतिप्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखत

  1. अस्माभिः अनुशासनं ………………………….। (पाल् + अनीयर्)     (1)
  2. तस्य माता ………………………..’अस्ति । (चतुर् + टाप्)      (1)

प्रश्न 17.
अधोलिखितवाक्ययोः रेखांकित पदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखतु

  1. धावन् बालकः अपतत्     (1)
  2. मनुष्यः सामाजिक प्राणी अस्ति।     (1)

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखतु
RBSE Class 10 Sanskrit Model Paper 2 1

  1. ………………… गायति सः गायकः।       (1)
  2. ……………….. संस्कृतभाषा जनभाषा आसीत्   (1)
  3. ……………… क्रियां न विदधीत      (1)

निर्देशः–प्रश्न संख्या 19 – 21 पर्यन्तं अधोलिखितवाक्यानां वाच्य परिवर्तनं कृत्वा लिखतु
प्रश्न 19.
बालकः गच्छति।       (1)

प्रश्न 20.
त्वया गीतं गीयते       (1)

प्रश्न 21.
रमेशेन पुस्तकं पठ्यते।      (1)

प्रश्न 22.
घटिकाचित्रस्य सहायतया अंकानां स्थाने संस्कृतशब्देषु समयलेखनं करणीयम्।( रिक्त स्थाने)       (1 + 1 = 2)
RBSE Class 10 Sanskrit Model Paper 2 2
(क) 10:15 (1) प्रातः …………………. वादने दीपप्रज्वालनं सरस्वतीवन्दना च।
(ख) 10:30 (2) प्रातः …………………… वादने श्लोकप्रतियोगितायाः उद्घाटनम्।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखतु

  1. द्वौ बालिके गच्छतः। (1)
  2. ग्रीष्मे पत्राणि शुष्यति (1)
  3. प्रणवः मधुरः फलं खादति (1)

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 24.
भवान् दशम्याः कक्षायाः छात्रः मनोज कुमारः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय चरित्र प्रमाण-पत्र प्राप्त्यर्थं प्रार्थना पत्रं लिखतु। (4)
अथवा
भवान् गणेशः अस्ति। भवतः ग्रामे कार्तिक-पूर्णिमायां दिवसे संस्कृत नाटकस्य मञ्चनम् भविष्यति। तदर्थ स्वमित्रम् गोविन्दं प्रति लिखितं आमन्त्रणपत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।
RBSE Class 10 Sanskrit Model Paper 2 3

(i) ……………….

प्रिय मित्र (ii)……………..

अत्र कुशलं तत्रास्तु। अस्माकं (iii) ………….. दिनाङ्कतः 15.11……. दिनाङ्क 16.11…… पर्यन्तं (iv) …………….. विरचितं नाटकस्य (v) ……………भविष्यति।अस्मिन् नाटके अहं यक्षस्य अभिनयं (vi)………… भवान् द्रष्टुम् आगमिष्यति। तत् (vii) ……………..आगच्छतु। सर्वेभ्यः वृद्धेभ्यः (viii) ……………. निवेद्यताम्।

भवतः मित्रम्
गणेशः

प्रश्न 25.
मजूषायां प्रदत्तपदैः “जयपुर भ्रमणम्’ इति विषये मित्रयोः परस्परं वार्तालापं पूरयतु            (1/2 × 8 = 4 )
RBSE Class 10 Sanskrit Model Paper 2 4
विनोदः– अंकित ! श्वः भवान् कुत्र गमिष्यति ?
अंकित:– अहं ………………… गमिष्यामि।
विनोदः- तत्र किमपि कार्यं वर्तते ? अथवा …………….. एव गच्छति ?
अंकितः– कार्यं नास्ति, अहं तु …………….. सह भ्रमणार्थं गच्छामि।
विनोदः– जयपुरे कुत्र-कुत्र भ्रमणस्य …………… अस्ति ?
अंकित:-  वयं तत्र आमेर-दुर्ग, जयगढ़दुर्गं, गोविन्ददेव-मन्दिरं च ……..
विनोदः– तत्र नाहरगढ़-दुर्गमपि पश्यतु । तदपि …………… अस्ति ।
अंकित:- यदि समय: अवशिष्टः भविष्यति तर्हि निश्चयेन तत्र गमिष्यामः।
विनोदः– बाढ़म् । मित्र! नमस्ते ! इदानीम् अहं गच्छामि। सोमवासरे आवां पुनः मेलिष्यावः। तदा ………….. वार्तालाप करिष्यव:|

प्रश्न 26.
अधोलिखित षड्वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं लिखत      (1 + 1 + 1 + 1 = 4)

  1. कवि कविता पढ़ेगा।
  2. गोपाल लता के साथ पढ़ता है।
  3. माता भोजन पकाती है।
  4. क्या वह खेले ?
  5. राम इस विद्यालय में पढ़ता है।
  6. मैं पुस्तक पढ़ता हूँ।

प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते षट् वाक्यानि निर्माय लिखत        (1/2 × 6 = 3)
RBSE Class 10 Sanskrit Model Paper 2 5
अथवा
अधोलिखितं अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखत
RBSE Class 10 Sanskrit Model Paper 2 6
(1) हिमालयः अस्माकं (i) …………………. गर्वोन्नतं मस्तकमिव शोभते
(2) अयम् अस्माकं देशस्य (ii) …………………… स्थितोऽस्ति ।
(3) अत्र (iii) …………………… हिमं भवति।।
(4) अतः अयम् हिमालयः (iv) ………..
(5) हिमालयस्य क्रोडे कश्मीरः हिमाचल प्रदेशः (v) ……………………. मेघालयः, मणिपुरः, असमः आदय भारतस्य।
(6) (vi) ………………….. सन्ति ।

RBSE Class 10 Sanskrit Model Paper 2

प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि । यथाक्रम संयोजनं कृत्वा लिखत      (1/2 × 6 = 3)

  1. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छतः।
  2. सिंह: एकां महतीं गुहाम् अपश्यत् ।
  3. परिभ्रम सिंह: क्षुधार्ता जातः।
  4. दूरस्थः शृगालः रवं कर्तुमारब्धः।
  5. सिंहः शृगालस्य आह्वानमकरोत् ।
  6. दूरं पलायमानः शृगालः श्लोकमपठत् ।

We hope the RBSE Class 10 Sanskrit Model Paper 2 will help you. If you have any query regarding Rajasthan RBSE Class 10 Sanskrit Sample Paper 2, drop a comment below and we will get back to you at the earliest.