RBSE Class 10 Sanskrit Model Paper 3

RBSE Class 10 Sanskrit Model Paper 3 are part of  RBSE Class 10 Sanskrit Board Model Papers. Here we have given RBSE Class 10 Sanskrit Sample Paper 3.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 10
Subject Sanskrit
Paper Set Model Paper 3
Category RBSE Model Papers

RBSE Class 10 Sanskrit Sample Paper 3

समय: 3 ¼ (सपाद होरात्रयम् ) 
अधिकतमांका: 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्ना: अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रश्नस्य सर्वे भागाः एकत्र एव लेखनीया।
  5. सर्वे प्रश्ना: संस्कृतभाषयैव उत्तरणीयाः।

प्रश्न 1.
अधोलिखितस्य गद्यांशस्य सप्रसंग हिन्दी भाषायाम् अनुवादं करोतु [5]
महाराजस्य सूरजमल्लस्य जन्म वसन्तपञ्चम्याम् (१३ फेब्रवरी-दिने) १७०७ तमे ईस्वीयवर्षे अभवत्। स हि महाराजस्य बदनसिंहस्य ज्येष्ठपुत्रः तस्योत्तराधिकारी चासीत्। सूरजमल्लस्य अपरम् एकं नाम सुजानसिंह: इत्यासीत्। अष्टादशः शताब्दस्य भारतस्य नायकेषु अन्यतमः आसीत् सूरजमल्लः। तस्य जनिः तदा अभूत् यदा भारतदेशस्य राजनीतिः अत्यन्तं दोलायमाना आसीत्, भारतं च विंध्वंसक-शक्तीनां बाहुपाशे सर्वथा निबद्धम् आसीत्। नादिरशाहः, अहमदशाह अब्दाली इत्येताभ्यां पापिभ्याम् उत्तर-भारते महता प्रमाणेन नरवधाः गोवधाश्च क्रियन्ते स्म, तीर्थानि मन्दिराणि च विध्वस्तानि क्रियन्ते स्म भारतं लुण्ठितुम् आगच्छतः बाह्याक्रमणकारिणः निरोद्धं न कोऽपि शासकः सज्ज: आसीत्।
अथवा
एवं विभाव्य बिलद्वारं गत्वा तम् आहूतवान्–एहि, एहि प्रियदर्शन, एहि ! तच्छुत्वा सर्पोऽचिन्तयत्-‘य एषः माम् आह्वयति, न स स्वजातीयः। यतो नैषा सर्पवाणी। तदत्रैव दुर्गे स्थितस्तावद् वेद्मि-कोऽयमिति ?” आह च* भोः को भवान् ?’ स आह_ “भोः गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे मैत्र्यर्थमभ्यागतः।” तच्छ्रुत्वा सर्प आह* भो अश्रद्धेयमेतत् यत् तृणानां वह्निना सह संगमः।”

प्रश्न 2.
अधोलिखितस्य पद्यांशस्य हिन्दीभाषायाम् अनुवादं करोतु [5]
आततायिनम् आयान्तं हन्यादेवाविचारयन्।
नाततायि-वधे दोषो हन्तुर्भवति कश्चन।।
अथवा
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते।

RBSE Class 10 Sanskrit Model Paper 3

प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृत व्याख्या करोतु [4]
एतद्देश प्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।
अथवा
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।

प्रश्न 4.
अधोलिखितस्य नाद्यांशस्य सप्रसंगं संस्कृत व्याख्या लिखत [3]
भामाशाह: (प्रणम्य) अन्नदात:! सेवकं सन्त्यज्य क्व प्रस्थीयते श्रीमती ?
प्रताप: (दीर्घ निःश्वस्य) न क्व अपि बन्धो ! गन्तुं शक्यम् अपि तु न। पार्वे धनं नैव, न च सेना एव। अहं स्वदेशं कथं रक्षेयम्? अस्माद् एव मनः दोलायितम् अस्ति।
भामाशाह: महाराज! यदी इमान् समाचारान् अशृण्वम् तदा हृदयं मे भग्नम् इव अभवत् (धनग्रन्थिं निर्दिश्य) इयं पुनः
सम्पत्ति: कस्मै प्रयोजनाय? यदि ईदृशे एव असरे न इयम् उपयुज्येत !
प्रताप: भवान् सत्यं वदति।

अथवा
राजा: (सहर्षम् आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि? (इति बालं परिष्वजते।)
बाल: मुञ्च माम्। यावन्मातुः सकाशं गमिष्यामि।
राजा: पुत्रक, मया सहँवं मातरमभिनद्रिष्यसि।
बाल: मम खलु तातो दुष्यन्तः। न त्वम्।
राजा: (सस्मितम्) एष विवाद एवं प्रत्याययति।

प्रश्न 5.
अधोलिखितेषु प्रश्नेषु केषांचन षट् प्रश्नानामुत्तराणि संस्कृत माध्यमेन लिखतु [3]

  1. गङ्गादत्तस्य परिभवः कैः कृतः?
  2. लघुपततनकः कः आसीत्?
  3. विद्यायाः प्रकार द्वयं किमस्ति?
  4. हरिपद पुण्या का कथ्यते?
  5. प्रतापः कुत्र स्वराजधानीयम् अकरोत्?
  6. कः कपोतराजः?
  7. भोजनान्ते किं पेयम्?
  8. बाल्ये केशवानन्दस्य किम् नामासीत्?

RBSE Class 10 Sanskrit Model Paper 3

निर्देश : प्रश्न संख्या 6-9 पर्यन्तं रेखांकित पदमाधृत्य प्रश्ननिर्माणं करोतु

प्रश्न 6.
सर्वे जन्तवः तुष्यन्ति। [1]

प्रश्न 7.
मम खलु तातो दुष्यन्तः[1]

प्रश्न 8.
साधो: विद्या ज्ञानाय भवति। [1]

प्रश्न 9.
मरुदेशः चरकेश्वरेण प्रशंसितः। [1]

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोक द्वयं लिखतु। [1]

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देश लिखतु- [10]
सतां जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशैः जनैः सह वसति तादृशः एव भवति। सज्जानां सम्पर्केण मनुष्यः भवति उन्नतिं महत्पदं च अलंकरोति। दुर्जनानां संगत्या मनुष्यो दुर्जनो भवति, पतनं विनाशं च प्राप्नोति। अतः मनुष्यस्योपरि संगते: महान् प्रभावो भवति।

बाल्यकाले विशेषतो बालकस्योपरि संसर्गस्य प्रभावो भवति। ये यादृशैः बालकैः सह उपविशन्ति। उत्तिष्ठन्ति, खादन्ति, पिबन्ति च ते तथैव। स्वभावं धारयन्ति। अत: बाल्यकाले दुर्जनैः सह संगतिः कदापि न करणीया।

सज्जनानां संगत्या मनुष्यः उन्नतिं प्राप्नोति। तस्य विद्या कीर्तिश्व वर्धेते। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति, यथा-दुर्जनसंसर्गेण। मनुष्योऽसद्वृत्तो भवति, दुर्विचारयुक्तो भवति, तस्य बुद्धिर्दूषिता भवति, अत: बुद्धिः क्षीयते मनुष्यः दुर्व्यसनग्रस्तो भवति। अतस्तस्य शरीरं क्षीणं निर्बलं च भवति। तस्य कीर्तिः नश्यति, सर्वत्रानादरो भवति।

अतः स्वयशोवृद्धये ज्ञानवृद्धये सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वैरपि सर्वदा सत्संगति: करणीयाः दुर्जनसंगतिः सदा परिहर्तव्या।
(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखतु

(ख) ‘यथानिर्देशं प्रश्नान् उत्तरतु

  1. केप सम्पर्कण मनुष्यः सज्जनः भवति?
  2. बाल्यकाले कैः सह संगतिः कदापि न करणीया?
  3. का सत्संगतिः कथ्यते?
  4. दुर्जनानां संगत्या मनुष्यः किम् प्राप्नोति?
  5. कस्य संसर्गेण मनुष्योऽसवृत्तो भवति?

(ग) यथानिर्देशं प्रश्नान् उत्तरतु

  1. ”ये यादृशैः बालकैः सह उपविशन्ति” इत्यस्मिन् वाक्ये क्रियापदं किम्?
  2. ‘सज्जनानाम्’ इतिपदस्य अनुच्छेदे विलोमपदं किम् प्रयुक्तम्?
  3. ‘तस्य कीर्तिः नश्यति’ इत्यस्मिन् वाक्ये सर्वनामपदस्थाने संज्ञापदं किम्?
  4. ‘क्षीणं शरीरम्’ इति पदयो: विशेष्यम् किम्?

RBSE Class 10 Sanskrit Model Paper 3

प्रश्न 12.
अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखतु [2]

  1. अन्वेषणम्
  2. वनौषधिः।

प्रश्न 13
अधोलिखित पदयोः सन्धिं कृत्वा सन्धेः नामपि लिखत [2]

  1. गै + अकः
  2. बहिः + गच्छ।

प्रश्न 14.
अधोलिखित रेखांकित पदेषु समस्त पदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत [3]

  1. कपोतः सदर्पम् आह।
  2. एनं बालं इव मृगेन्द्रः मुञ्च।
  3. जगतः पितरौ वन्दे।

प्रश्न 15.
अधोलिखितेषु रेखांकित पदेषु विभक्ति तत् कारणं च लिखत [3]

  1. छात्रा विद्यालयं प्रति गच्छति।
  2. पिता पुत्राय क्रुध्यति।
  3. गुरुवे नमः।

प्रश्न 16.
कोष्ठकेषु प्रदत्तप्रकृतिप्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखतु [2]

  1. अस्माकं देशे_______स्थानानि सन्ति। (दृश् + अनीयर्)
  2. अस्माकं जीवने विद्यायाः_______ वर्तते। (महत् + त्व)

प्रश्न 17.
अधोलिखित वाक्ययोः रेखांकित पदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखतु- [2]

  1. दुष्टाः जनाः हन्तव्या
  2. नवरस मधुरा कविता मुखरा।

RBSE Class 10 Sanskrit Model Paper 3

प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत [3]
बहिः, अपि, यथा, कुत्र

  1. सः क्रीडति अहम्_______ क्रीडामि।
  2. भवती_______ पठति ?
  3. ग्रामात्_______ नदी भवति।

निर्देश : प्रश्न संख्या 19-21 पर्यन्तं अधोलिखित वाक्यानां वाच्यपरिवर्तनं कृत्वा लिखतु

प्रश्न 19.
अहं पत्रं लिखामि। [1]

प्रश्न 20.
रामः रावणं हन्ति। [1]

प्रश्न 21.
त्वं कार्यं करोषि? [1]

प्रश्न 22.
घटिकाचित्रस्य सहायतया अंकानां स्थाने संस्कृत शब्देषु समयलेखनं करोतु- [2]
RBSE Class 10 Sanskrit Model Paper 3 1

(क) सः _______ विद्यालयं गच्छति।
(ख) जनकः _______ वादने जयपुरं गमिष्यति।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखतु- [3]

  1. बलवीरः मम मित्रः अस्ति।
  2. कक्षायां चतस्रः बालकाः सन्ति।
  3. त्वं प्रतिदिनं पठति।

प्रश्न 24.
भवान् दशम्या कक्षायाः छात्रः महेन्दः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय शुल्क मुक्त्यै प्रार्थनापत्रम् लिखतु। [4]
अथवा
भवान सुरेशःमातरं प्रति अधोलिखितं पत्र मजूषा पदं सहायतया लिखत।
वार्षिकोत्सवः, अभिनयम्, मुख्यातिथिः, कुशलम्, अध्ययनम्, पितरम्, भवदीयः, सर्वेभ्यः

चारूनगरात्
11/10/_______
पूजनीयाः मातृचरणाः!

नमोनमः। अत्र_______ तत्रास्तु । मम विद्यालये_______ आसीत्। तत्रं अहम् एकम्_______ कृतवान्। मन्त्रिमहोदयः _______ रूपेण आगतवान्। मम_______ सम्यक् चलति। गृहे_______ नमोनमः। अहं_______ प्रणमामि।

_______
सुरेशः

RBSE Class 10 Sanskrit Model Paper 3

प्रश्न 25.
अधोलिखितं संवादं मञ्जूषात: उचितानि पदानि चित्वा पूरयतु [4]
वस्तूनि, आपणं, सायंकाले, विद्यालयस्य, मातुलः, भोजनं, त्वं

माता: 
राघव !_______किं करोषि?
राघव: अहं मम_______ गृहकार्यं करोमि।
माता: पुत्र! गृहकार्यानन्तरम्_______ गत्वा ततः दुग्धं शाकफलानि च आनय।
राघव: अहं_______ पुस्तकं क्रेतुम् आपणं गमिष्यामि तदा दुग्धं शाकफलानि च आनेष्यामि।
माता: सायंकाले न, त्वं तु पूर्वमेव गत्वा आनय।
राघव: शीघ्रं किमर्थम्?
माता: अद्य तव_______ आगमिष्यति, अतः _______ समयात् पूर्वमेव पक्ष्यामि।
राघव: मातुलः आगमिष्यति चेत् अहम् इदानीम् एवं गत्वा_______ क्रीत्वा आगच्छामि।

प्रश्न 26.
अधोलिखित षड्वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं करोतु [4]

  1. किशोर गेंद से खेलता है।
  2. कुसंग से बुद्धि नष्ट होती है।
  3. मैं फल खाता हूँ।
  4. आकाश में बादल गरजे।
  5. हम दोनों गाँव को जाते हैं।
  6. तुम कभी असत्य मत बोलो।

प्रश्न 27.
चित्रं दृष्ट्वा निम्नलिखित शब्दानां सङ्गणकस्य विषये षट् वाक्यानि रचयतु- [3]
सङ्गणकस्य, कार्यालये कार्याणि, सम्पूर्णाः सूचनाः,
कर्गदानां प्रयोगः, सङ्गणकज्ञानम्, महती आवश्यकता
RBSE Class 10 Sanskrit Model Paper 3 2

अथवा
अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखते
संग्रहो, ज्ञानवर्धनाय, विविधभाषाणां, पुस्तकालयेषु, प्रतिदिनं, महत्त्वपूर्णम्
मानवस्य बौद्धिकविकासाय (i)_______ च पुस्तकालयानां (ii) _______ स्थानं वर्तते। (iii) _______ विविधपुस्तकानां (iv) _______ भवति। अत्र (v) _______ पत्र-पत्रिकादयोऽ (vi) _______ आयान्ति। अस्माकं पुस्तकालय: नगरस्य रमणीय स्थाने वर्तते।

RBSE Class 10 Sanskrit Model Paper 3

प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखतु [3]

  1. मूषकः परिश्रमेण जालम् अकृन्तत्।
  2. एकदा सः जाले बद्धः।
  3. सिंह: जालात्-मुक्तः भूत्वी मूषकं प्रशंसन् गतवान्।
  4. एकस्मिन् वने एकः सिंहः वसति स्म।
  5. सः सम्पूर्णम् प्रयासम् अकरोत् परं बन्धनात् न मुक्तः।
  6. तदा तस्य स्वरं श्रुत्वी एकः मूषकः तत्र आगच्छत्।

We hope the given RBSE Class 10 Sanskrit Model Paper 3 will help you. If you have any query regarding Rajasthan RBSE Class 10 Sanskrit Sample Paper 3, drop a comment below and we will get back to you at the earliest.