Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.

RBSE Class 10 Sanskrit Model Paper 4

RBSE Class 10 Sanskrit Model Paper 4 are part of  RBSE Class 10 Sanskrit Board Model Papers. Here we have given RBSE Class 10 Sanskrit Sample Paper 4.

BoardRBSE
TextbookSIERT, Rajasthan
ClassClass 10
SubjectSanskrit
Paper SetModel Paper 4
CategoryRBSE Model Papers

RBSE Class 10 Sanskrit Sample Paper 4

समय : 3 ¼ (सपाद होरात्रयम्)
अधिकतमांकाः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रश्नस्य सर्वे भागाः एकत्र एव लेखनीया।
  5. सर्वे प्रश्नाः संस्कृतभाषयैव उत्तरणीयाः।

प्रश्न 1.
अधोलिखितस्य गद्यांशस्य सप्रसंगं हिन्दीभाषायाम् अनुवाद लिखत- [5]
स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव! पितृदेवो भव! आचार्यदेवो भव! अतिथिदेवो भव! यानि अनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि। यानि अस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि। श्रद्धया देयम्। अश्रद्धयादेयम्। श्रिया देयम्। ह्रिया देयम्। भिया देयम्। संविदा देयम्। एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्।
अथवा
तत् श्रुत्वा कपोतराजस्य शङ्कां च अनादृत्य सर्वे कपोतास्तत्रोपविष्टाः। अनन्तरं सर्वे जालेन बद्धाः बभूवुः। ततो यस्य वचनात् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति। तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायमस्य दोषः। विपत्काले विस्मय एव कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्। इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्।” इति विचिन्त्य सर्वे पक्षिण: जालमादायोत्पतिताः। अनन्तरं स व्याधः सुदूराज्जालापहारकान् तान् अवलोक्य पश्चाद् धावनम् अकरोत्। ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्याधी निवृत्तः।

RBSE Class 10 Sanskrit Model Paper 4

प्रश्न 2.
अधोलिखितस्य पद्यांशस्य हिन्दीभाषायाम् अनुवादं करोतु [5]
ललित-कलामयि ज्ञान-विभामयि
वीणा पुस्तक-धारिणि !
मतिरास्तान्नो तव पद कमले
अयि कुण्ठा-विष-हारिणि !
अथवा
शरीर-विज्ञान विचक्षणेन प्रशंसितोऽयं चरकेश्वरेण।
स्नेहार्द-भावैकरसैर्विशिष्टः शुष्कोऽपिनित्यं सरस:सदेशः।।

प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृत व्याख्या करोतु [4]
मानं मनीषिता मैत्री मरुदृष्णं मरीचिका।
मृगाः मूर्ध्नि मनुष्याणाम् उष्णीष प्रमुखम्मरौ।।
अथवा
धन-धान्य-प्रयोगेषु विद्यायाः संग्रेहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।

प्रश्न 4.
अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृत व्याख्या लिखत [3]
प्रथमा: (विलोक्य, सोद्वेगम्) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।
राजा: अलमावेगेन। नन्विदमस्य सिंहशावकविमर्दात् परिभ्रष्टम्। (इत्यादातुमिच्छति)
उभे: मा खल्वेतदवलम्ब्य! कथं? गृहीतमनेन? (इति विस्मयाद् परस्परमवलोकयतः।)
राजा: किमर्थं प्रतिषिद्धाः स्म:?
प्रथमा: शृणोतु महाराज:! एषोऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति।
अथवा
प्रताप: अहो ! तदा तु किं कथनीयम्? महत्कार्यं सेत्स्यति अनया। (सर्वान् सम्बोध्य) अद्य अस्मात् एव क्षणात् राणा स्वदेशस्य पारतन्त्र्य-श्रृंखला: त्रोटयितुं शत्रून् संहारयितुं धर्मं रक्षितं च योत्स्यते, योत्स्यते अवश्यं योत्स्यते ! (भामाशाहम् अभिलक्ष्य) धन्योऽसि मित्र! धन्यः। एहि त्वां गाढम् आलिङ्गितुम् अभिलपामि।
भामाशाह: (प्रतापं ससंकोचम् उपसृत्य) अनुगृहीत: अस्मि स्वामिन् ! अनुगृहीतः। (तत: उभौ अपि प्रेम्णा परस्परम् आलिङ्गतः
द्वयोः मेलनं विलोक्य सर्वे सहचरा: सहर्पम्)
धन्योऽस्ति राणा, पुनरस्ति मन्त्री, धन्यं द्वयोर्मेलनमस्ति धन्यम्।
धन्या वयं स्म: समयश्च धन्यः, धन्यं पुनर्दर्शनमस्ति पुण्यम्।।
स्वदेश: विजयताम् ! महाराणा विजयताम् !! भामाशाह: विजयताम् !!!

प्रश्न 5.
अधोलिखितेषु प्रश्नेषु केषांचन षट् प्रश्नानामुत्तराणि संस्कृतमाध्यमेन लिखतु- [3]

  1. ‘जाट-प्लेटो’ कः कथ्यते?
  2. समरस्य सारं किमस्ति?
  3. पात्रापात्रविवेकः केन तुल्यं भवति?
  4. वयं कीदृशीं राष्ट्रदृष्टिं नमस्याम:?
  5. प्रतापस्य शासनकाले कः मुगलशासकः आसीत्?
  6. स्वामिकेशवानन्दस्य पितुः नाम किम्?
  7. वर्षागमे मरो: शोभा कीदृशी भवति?
  8. सर्पः केन मार्गेण गङ्गादत्तस्यालयं गतः?

RBSE Class 10 Sanskrit Model Paper 4

निर्देश : प्रश्न संख्या 6-9 पर्यन्तं रेखांकित पदमाधृत्य प्रश्ननिर्माण करोतु

प्रश्न 6.
हिमालयाद् समारभ्य इन्दुसरोवरं यावत्। [1]

प्रश्न 7.
धन्यास्तु ते सन्ति। [1]

प्रश्न 8.
जन्मभूमिः स्वर्गादपि गरीयसी। [1]

प्रश्न 9.
शस्त्रेण रक्षिते राष्ट्रे शस्त्रचर्चा प्रवर्तते। [1]

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखतु।

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखतु- [10]
सताम् आचारः सदाचारः इति कथ्यते। सज्जना: यथा आचरन्ति तथैव आचरणं सदाचारो भवति। ते सर्वे सह शिष्टतापूर्वकं व्यवहार कुर्वन्ति। तेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणा: दृश्यन्ते। सदाचारय सत्तयैव संसारे जनः उन्नतिं करोति। देशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपुष्टं भवति। सदाचारेण: बुद्धिः वर्धते। सदाचारेणेव मनुष्यः सत्यभापणम् अन्यच्च सत्कर्म कर्तुं प्रवृत्तो भवति। अतएव पूर्वैः महर्षिभिः’ आचारः परमो धर्मः’ इत्युक्तम्।

संसारे सर्वत्र सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणो भवन्ति, ते एव सर्वत्र आदरं लभन्ते। वेदरामायणमहाभारतेष्वपि सदाचारस्य महिमा वर्णिता वर्तते। सदाचाराभावेनैव चतुर्वेदविदपि रावणो राक्षस इति कथ्यते। अत: सर्वे: जनै: स्वोन्नत्यै सदा सदाचार: पालनीयः।

(क) अस्य गद्यांशस्य उपयुक्तं शीर्षकं लिखत।

(ख) यथानिर्देशं प्रश्नान् उत्तरतु-

  1. केषाम् आचारः सदाचारः इति कथ्यते?
  2. केन बुद्धि: वर्धते?
  3. कया संसारे जनः उन्नतिं करोति?
  4. महर्षिभिः आचारः कीदृशो धर्म: कथितः?
  5. सर्वे: जनैः स्वोन्नत्यै सदा कः पालनीय:?

(ग) यथानिर्देशं प्रश्नान् उत्तरतु-

  1. सदाचारेणैव शरीरं परिपुष्टं भवति” इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति?
  2. ‘सर्वैः जनैः’ इत्यनयो: पदयो: विशेषणपदं किम्?
  3. क्रोधः’ इत्यस्य किं विलोमपदमत्र प्रयुक्तम्?
  4. ”ते एव सर्वत्र आदरं_______ ।” अत्र पूरणीयं समुचितं क्रियापदं किम्?

प्रश्न 12.
अधोलिखितपदेषु सन्धिविच्छेदं कृत्वा सन्धिः नामापि लिखत- [2]

  1. दिगम्बरः
  2. विष्णवे।

RBSE Class 10 Sanskrit Model Paper 4

प्रश्न 13.
अधोलिखित पदयोः सन्धिं कृत्वा सन्धेः नामापि लिखतु। [2]

  1. प्रति + आगच्छति
  2. मनः + रथः।

प्रश्न 14.
अधोलिखितवाक्येषु रेखांकित समस्त पदानां विग्रहं अथवा विग्रह पदानां समासं कृत्वा समासस्य नामापि लिखत [3]

  1. नीलकमले विना सर: न शोभते।
  2. स: प्रतिदिनं देवालयं गच्छति।
  3. पत्रं च पुष्पं च समर्पयामि।

प्रश्न 15.
अधोलिखितेषु रेखांकित पदेषु विभक्तिं तत् कारणं च लिखतु [3]

  1. ते स्वमित्रैः सार्धं गच्छति।
  2. बालकः अश्वात् पतति।
  3. जमार्ग अभित: वृक्षाः सन्ति।

प्रश्न 16.
कोष्ठकेषु प्रदत्त प्रकृति प्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखतु- [2]

  1. ते एव_______ सन्ति। (बुद्धि + मतुप्)
  2. सर्वैः_______ सेवनीया। (मानव + तल्)

प्रश्न 17.
अधोलिखित वाक्ययो: रेखांकित पदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखतु- [2]

  1. तत्र जीवनयापनं कुर्वन् अस्य पिता दिवङ्गत:।
  2. विपत्ति विपिने भ्रमणीयम्।

प्रश्न 18.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखतु [3]
किमर्थम्, पुरा, शनैः, विना

  1. _______ श्रीकृष्ण सुदामा च मित्रे आस्ताम्।
  2. कच्छपः ________ चलति।
  3. एपः कोलाहलः _______ भवति।

RBSE Class 10 Sanskrit Model Paper 4

निर्देश : प्रश्न संख्या 19-21 पर्यन्तं अधोलिखित वाक्यानां वाच्यपरिवर्तनं कृत्वा लिखतु

प्रश्न 19.
बालकेन ग्रामः गम्यते। [1]

प्रश्न 20.
स: पत्रं पठति। [1]

प्रश्न 21.
लतया लेखः लिख्यते। [1]

प्रश्न 22.
घटिकाचित्रं सहायतया अंकानां स्थाने संस्कृत-शब्देषु समयलेखनं करोतु [2]
RBSE Class 10 Sanskrit Model Paper 4 1

 

  1. पंजीकरणं प्रातः _______ प्रारभत्।
  2. भाषण प्रतियोगिता _______ प्रारभत्।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखतु [3]

  1. पञ्च पाण्डवाः आसीत्।
  2. सर्वा: बालकाः हसन्ति।
  3. इदं विद्यालयः ममास्ति।

प्रश्न 24.
स्वं प्रणव शर्मा मत्वा राजकीय उच्च माध्यमिक विद्यालयस्य अजयमेरुनगरस्य प्रधानाचार्यस्य स्थानान्तरण प्रमाणपत्र प्राप्त्यर्थं संस्कृते प्रार्थनापत्रमेकं लिखत। [4]
अथवा
भवतः नाम प्रणवः। भवान् छात्रावासे निवसति।’आगरायाः ताजमहलम्’ इति स्थाने शैक्षिक भ्रमणाय गन्तुम् भवान् इच्छति। तदर्थं धनप्रेषणार्थ पितरं प्रति पत्रम् लिखत।
मञ्जूपा ताजमहलं, पितृमहाभागः, मासिकी, परीक्षा, प्रणामाः, एकस्या,
प्रेषयन्तु, ग्रीष्मावकाशे, यात्रा।

40 राजकीय छात्रावासः,
जयपुरम्
तिथिः______
परमादरणीयाः (i) _______
सादर प्रणामाः।

सविनयं निवेदनं यत् मम (ii) _______ समाप्ता जाता। मम उत्तराणि शोभनानि अभवन्। अस्मिन् (iii) ______ अहं गृहं न आगमिष्यामि। यतः विद्यालयेन (iv) शैक्षिक यात्रायाः आयोजनं कृतम्। एषा (v) _______ आगरा (vi) ________ द्रष्टुम् आयोजिता अस्ति। यात्रा व्यायार्थ पञ्चशतं रूप्यकाणि भवन्तः (vii) _______ शेष सर्वं कुशलम् जनन्यैः अग्रजाय च मम (viii) _______ ।

भवदीय: प्रियपुत्रः,
प्रणवः

RBSE Class 10 Sanskrit Model Paper 4

प्रश्न 25.
मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं ‘शिक्षक-छात्रा: तयोर्मध्ये संवाद’ पूरयत- [4]
वयम्, वाद्ययन्त्राणि, शोभनम्, परन्तु, गातुम्, महोदये, इच्छन्ति, गायामः

शिक्षकः छात्राः। किं भवन्तः किञ्चित् प्रष्टुम् (1) ________ ।
छात्रा: महोदये। (ii) _______ तु गातुम् इच्छामः।
शिक्षकः गातुम् इच्छन्ति (iii) _______ अहं तु (iv) _______ न समर्था।
छात्रा: (v) _______ वयं गास्यामः।
शिक्षकः (vi) _______ अहम् अपि गास्यामि।
छात्रा: (vii) ______ यदि सन्ति, शोभनम्।
शिक्षकः एवम् तदा (viii) _______ वयं।

प्रश्न 26.
अधोलिखित षड्वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं करोतु [4]

  1. तुम अब पत्र कहाँ लिखोगे?
  2. तेरा घर कहाँ होगा?
  3. उस याचक को भोजन दो।
  4. अग्नि के लिए स्वाहा।
  5. माता का पुत्र पर स्नेह होता है।
  6. बालक पाँव से लँगड़ा है।

प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृते षट् वाक्यानि रचयतु- [3]
काकः, घटम्, प्रस्तरखण्डम्, अल्पम्, तृषितः, उद्यानम्, सूर्यतापः, आगच्छत्।
RBSE Class 10 Sanskrit Model Paper 4 2

अथवा
अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु
मञ्जूषाः–अधमानां, मधुरां, संगति, कीर्ति, पुरुषस्य, कुसंगति

  1. सज्जनानां (1) ________ साहचर्यम् वा सत्संगति भवति।
  2. ________ पुरुषाणांसंगतिः
  3. _______ अस्ति।
  4. तस्य वाणी (4)________ करोति।
  5. तस्मै उन्नतिं (5) ________ च ददाति।
  6. सत्संगतिः (6) _______ अज्ञानं विनाशयति।

RBSE Class 10 Sanskrit Model Paper 4

प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखतु [3]

  1. सः प्रतिदिनं बहून् पशून् हत्वा खादति स्म।
  2. एकदा यदा शशकस्य क्रमः आगतः, तस्य विलम्बागमनेन सिंह: कुपितः जातः।
  3. सिंह: जले स्वप्रतिबिम्बं दृष्ट्वा तस्मिन् कूपे अकूर्दत्।
  4. कस्मिंश्चित् वने एकः सिंहः वसति स्म।
  5. तदा सर्वे पशवः विचारं कृत्वा प्रतिदिनं सिंहस्य पाश्र्वे भोजनार्थम् एकं पशु प्रेपयितुं निश्चितवन्तः।
  6. तदा चतुरः शशक: सिंह कूपस्य समीपम् अनयत्।

We hope the given RBSE Class 10 Sanskrit Model Paper 4 will help you. If you have any query regarding RBSE Class 10 Sanskrit Sample Paper 4, drop a comment below and we will get back to you at the earliest.

Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.