RBSE Class 8 Sanskrit Model Paper 1

RBSE Class 8 Sanskrit Model Paper 1 are part of RBSE Class 8 Sanskrit Board Model Papers. Here we have given RBSE Class 8 Sanskrit Sample Paper 1.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 8
Subject Sanskrit
Paper Set Model Paper 1
Category RBSE Model Papers

RBSE Class 8 Sanskrit Sample Paper 1

समयः 2. 30 होरा
पूर्णाङ्काः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थीभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्काः अनिवार्यतः लेखनीया।
  2. सर्वे प्रश्ना: अनिवार्यः।
  3. सर्वे प्रश्नानामुत्तराणि उत्तर पुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रशनस्य सर्वेषां भागानां उत्तराणि एकत्र एव लेखनीयाः।
  5. प्रश्न क्रमांक एकत: अष्टंयावत सूची निर्माणं कृत्वा एकत्र एव लेखनियाः।

प्रश्न 1.
सः अकथयत् – ‘धिङ मूर्ख! ………. भव।” : [1]
(अ) सम्प्रति
(ब) यावत्
(स) तूष्णीं
(द) तर्हि

प्रश्न 2.
कर्गदे किमपि लेखितुं प्रवृतः । अत्र रेखाङ्किते पदे कः प्रत्ययः? [1]
(अ) क्त्वा
(ब) तुमुन्
(स) क्त
(द) ल्यप्

प्रश्न 3.
किं किं दास्यति भवान्? अस्मिन् वाक्ये सर्वनाम पदं किम्- [1]
(अ) किम्
(ब) भवान्
(स) दास्यति
(द) क ख उभयोः एव

प्रश्न 4.
अधोलिखितेषु पदेषु ‘आ’ उपसर्गयुक्तं पदम् अस्ति- [1]
(अ) आगच्छ
(ब) अनुरक्तः
(स) महारावतः
(द) प्रबलः

प्रश्न 5.
सोमदत्तस्य कनिष्ठः भ्राता आसीत्- (संहतिः श्रेयसी पुंसां पाठानुसारेण) [1]
(अ) रामः
(ब) सुधांशुः
(स) प्रेमदत्तः
(द) भूरसिंहः

प्रश्न 6.
‘सुभाषितानि’ पाठानुसारेण चौरहार्यं किं नास्ति? [1]
(अ) धनम्
(ब) ज्ञानम्
(स) सुवर्णम्
(द) आभूषणम्

प्रश्न 7.
“स्वच्छ भारतम्” पाठानुसारेण गृहस्वामी कः- [1]
(अ) लोकेशः
(ब) संध्या:
(स) शुचिः
(द) श्रीशः

प्रश्न 8.
‘ध्येयवाक्यानि’ पाठे आगतं ध्येयवाक्यं पूरयत- [1]
सत्यं शिवं ………..।
(अ) जयते
(ब) योगक्षेमं
(स) लोचनम्
(द) सुंदरम्

प्रश्न 9.
निर्देशानुसारं क्रियापदं लिखत- [2]
(क) दा धातुः लृट् लकारः प्रथम पुरुषः एकवचनम्
(ख) श्रु धातुः लृट् लकारः उत्तम पुरुषः बहुवचनम्

प्रश्न 10.
संधि विच्छेदं कुरुत- रामश्च = …………………  [2]
संधि कुरुत- नमः + ते = ………..

प्रश्न 11.
नमः, परितः पदयोः योगेन एकैकं वाक्य लिखत- [2]

प्रश्न 12.
उत्कृष्टानि मन्दिराणि दर्शनीयानि सन्ति। अत्र रेखांकित पदयोः विशेषण विशेष्य पदं पृथक्कुरुत। [2]

प्रश्न 13.
उदाहरणानुगुणं क्रमवाची संख्या लिखत- [2]
इक्कीसवाँ छात्र – एकविंशः छात्रः
(क) तीसवाँ छात्र
(ख) पच्चीसवाँ बालक

प्रश्न 14.
रेखाङ्कितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत- [2]
(क) तेन सिंहः सजीवः कृतः? (किम्/कः)
(ख) अहं विद्यां विफलां न करोमि? (काम्/कम् )

प्रश्न 15.
कोष्ठके दत्तान् संज्ञापदान् चित्वा रिक्तस्थानानि पूरयत्- [4]
(क) दशरथः …………….. पिता अस्ति। (रामाय/रामस्य)
(ख) राघवः ……………………. पतिः अस्ति। (विमलायाः / विमलाम्)
(ग) …………………. नमः। (कृणाय/कृष्णस्य)
(घ) मोहनः ……………….. लिखति।( कलमेन/कलमम्)

प्रश्न 16.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत- [4]
(क) शिवस्य वाहनः कः अस्ति? (धेनु महिमा)
(ख) नक्षत्राणां संख्या कति सन्ति? (भारतीय कालगणना)
(ग) मार्गे कः पतितः आसीत्? (दीनबन्धुः विवेकानन्दः)
(घ) विद्याधरस्य मित्रं कः अस्ति? (यौतकं पातकम्)

प्रश्न 17.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- [4]
(क) मृदपि कीदृशम् अस्ति? (मृदपि च चन्दनम्)
(ख) केषां परित्राणाय ईश्वरः सम्भवति? (गीतामृतम्)
(ग) उदयकाले सवितुः वर्णः कीदृशः? (सुभाषितानि)
(घ) सिद्धि केन भवति? (ध्येयवाक्यानि)

प्रश्न 18.
अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्ति कुरुत- [4]
(वैनतोयोऽपि, योजनानां, गच्छति, पिपीलिको)
गच्छन् ………………… याति ………………… शतान्यपि।
अगच्छन् …………………. पदमेकं न ………………।।

प्रश्न 19.
सुमेलनं कुरुत- [4]
RBSE Class 8 Sanskrit Model Paper 1 1

प्रश्न 20.
चित्रं दृष्ट्वा चत्वार वाक्यानि रचयत्- [4]
RBSE Class 8 Sanskrit Model Paper 1 2
अथवा
मञ्जूषायां लिखितानां शब्दानां सहाय्येन कथां लिखते
(उपरि, प्रस्तरखण्डान्, जलार्थं, घट, सन्तोषः, स्वल्पम्, पिबति, तृषितः)
एकः काकः अस्ति। सः बहु ………….. सः ………… भ्रमति । तदा ग्रीष्मकालं कुत्रापि जलं नास्ति । काकः जलमन्वेषणं गच्छति । तत्र से: एकं ………… पश्यति । काकस्य अतीव ………….. भवति । किन्तु घटे …………. एव जलम् अस्ति । जलं कथं पिबामि? इति काकः चिन्तयति। सः एकम् उपायं करोति। ………….. आनयति। घटे पूरयति । जलम् ………… आगच्छति । काकः संतोषेण जलं …………… तत: गच्छति ।

प्रश्न 21.
अधोलिखितवाक्यानां क्रमायोजनं कुरुत- [4]
(i) इति विज्ञाय रावतरत्नसिंहस्य मनः दोलायमानम् अभवत्।
(i) एकतः राज्ञीं प्रति अनुरक्ति: अपरतश्च क्षत्रिय धर्मः।
(ii) चुण्डावत सर्वदारस्य राबतरत्नसिंहस्य विवाहः हाडावती राजकुमार्यया सह अभवत्।
(iv) अवरङ्गजेबेन सह युद्धं करणीयम्।

प्रश्न 22.
अधोलिखितस्य पद्यस्य हिन्दीभाषायां भावार्थः लेख्यः – [8]
यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!
अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्यहम्।।
अथवा
उत्सवे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे
राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ।।

प्रश्न 23.
“विद्यायाः बुद्धिरुत्तमा” अथवा ‘‘संहतिः श्रेयसी पुंसाम्” कथासारं हिन्दीभाषायां लिखत। [8]

प्रश्न 24.
निर्देशानुसारं पदानि स्वीकृत्य’उद्यानम्” विषये निबंध लेखनं कुरुत [8]
(विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय)
अथवा
रिक्तस्थानानि पूरयित्वा प्रार्थना-पत्रं लिखत्
(अहं, उच्चमाध्यमिक, अस्मि, माम्, अवकाशं, विद्यालयम्, असमर्थः, कारणेन)
सेवायाम्,

प्रधानाचार्य महोदयाः,
राजकीय आदर्श ………. विद्यालयः
जयपुरम्।

महोदयाः,

विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः ……….. सहसा ज्वरपीडितः …………। अतः ……….. आगन्तुम् ……….. अस्मि। एतेन ………… कृपया दिवसत्रयस्य …………. स्वीकृत्य …………… अनुग्रह्णन्तु भवन्तः।

दिनांक – 21.10.2017

भवदीयः शिष्यः
कृष्णः
अष्टमीकक्षा – अ वर्गः

प्रश्न 25.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [8]
भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति । तासु कपिलायाः धेनो: महत्वम् अधिकं भवति । मातृदुग्धानन्तरं धेनुदुग्धम् एव सर्वाधिकं सुपाच्यं, पौष्टिकं, बलवर्धकं च भवति । अतएव धेनुभिः सह मातृतुलना कृता । दुग्धात् दधिः, नवनीतं, घृतं, तक्रं, मिष्ठान्नं च जायन्ते।

तक्रेण घृतेन च प्राणरक्षका: अनेकाः औषधयः निर्मिताः भवन्ति । भारतीयचिकित्सा ग्रन्थेषु धेनो: मूत्रं, पुरीषं, दुग्धं, दधि, घृतं पञ्चगव्यरूपेण वर्णितम् । गौमूत्रं अनेकासु औषधिसु अपि प्रयुक्तं भवति । गोमयेन वयं स्वगृहान् पवित्रीकुर्मः। गोमयस्य उपयोगः जैविको ऊर्वरकरूपे अधुनाऽपि क्रियते तेन शस्यानां वृद्धि: जायते।

(क) गद्यांशस्य उपयुक्त शीर्षकं किम्?
(ख) धेनोः दुग्धात् किम्-किम् जायन्ते? पूर्णवाक्येन उत्तरत।
(ग) कस्याः धेनोः महत्त्वम् अधिकं भवति? एकपदेन उत्तरत।
(घ) केन औषधयः निर्मिताः भवन्ति? एकपदेन उत्तरत।
(ड)’भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति ।’ अस्मिन् वाक्ये कर्तृपदं (कर्ता), क्रियापदं (क्रिया) लिखत।
(च) गोमयस्य उपयोग: अधुना कुत्र क्रियते? एकपदेन उत्तरत।

We hope the given RBSE Class 8 Sanskrit Model Paper 1 will help you. If you have any query regarding RBSE Class 8 Sanskrit Sample Paper 1, drop a comment below and we will get back to you at the earliest.