RBSE Class 8 Sanskrit Model Paper 2

RBSE Class 8 Sanskrit Model Paper 2 are part of RBSE Class 8 Sanskrit Board Model Papers. Here we have given RBSE Class 8 Sanskrit Sample Paper 2.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 8
Subject Sanskrit
Paper Set Model Paper 2
Category RBSE Model Papers

RBSE Class 8 Sanskrit Sample Paper 2

समयः 2. 30 होरा
पूर्णाङ्काः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थीभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्काः अनिवार्यतः लेखनीया।
  2. सर्वे प्रश्ना: अनिवार्यः।
  3. सर्वे प्रश्नानामुत्तराणि उत्तर पुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रशनस्य सर्वेषां भागानां उत्तराणि एकत्र एव लेखनीयाः।
  5. प्रश्न क्रमांक एकत: अष्टंयावत सूची निर्माणं कृत्वा एकत्र एव लेखनियाः।

प्रश्न 1.
“उन्नति’ ‘पदे कः उपसर्गः ? [1]
(क) उत्
(ख) अनु
(ग) अन्
(घ) अनुर्

प्रश्न 2.
“नृपं दृष्ट्वा सा अपि मनसि व्याकुला आसीत् अत्र रेखांकितपदे कः प्रत्ययः ? [1]
(क) ल्यप्
(ख) क्त्वा
(ग) तुमुन
(घ) तव्यत्

प्रश्न 3.
अनेनसार्ध आबूपर्वत:जयपुर क्षेत्रं घानापक्षीविहार: दर्शनीयानि सन्ति । अस्मिन् वाक्ये सर्वनाम पदं किम् ? [1]
(क) अनेन
(ख) क्षेत्रं
(ग) सन्ति
(घ) कोऽपिनास्ति

प्रश्न 4.
कायलानाकासारः …………………. वर्तते। [1]
(क) यथा
(ख) कुत्र
(ग) एवं
(घ) ना

प्रश्न 5.
(स्टार आफ इण्डिया) भारतनक्षत्रम् इत्युपाधि कः प्राप्तुं देहली गच्छति स्म? [1]
(क) केसरीसिंहः
(ख) फतेहसिंहः
(ग) भूरसिंहः
(घ) लार्डकर्जनः

प्रश्न 6.
यतिवाणी किम् इव ज्ञानं शंसति ? [1]
(क) धनपदवी
(ख) कविवाणी
(ग) गंगाजलमिव
(घ) शिवपदसेवा

प्रश्न 7.
अन्येषां द्रव्यस्य उपयोगेन भवति ? [1]
(क) धर्मः
(ख) अधर्मः
(ग) पुण्यः
(घ) लाभः

प्रश्न 8.
चेतावणी रा चूङ्गट्या” काव्यम् वर्तते – [1]
(क) प्रतापसिंहः
(ख) केसरीसिंहः
(ग) भूरसिंहः

प्रश्न 9.
निर्देशानुसारं क्रियापदं लिख- [2]
(क) भू धातुः विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्
(ख) स्था धातुः लोट् लकारः प्रथमपुरुष: बहुवचनम्

प्रश्न 10.
सन्धि विच्छेदं कुरुतः- जाड्यान्धकारापहाम् – [2]
सन्धिः कुरुतः धर्मः + ततः = …

प्रश्न 11.
स्वस्ति, समानः पदयोः योगेन एकैकं वाक्यं लिखते। [2]

प्रश्न 12.
निर्मलम् ज्ञानम्।
अत्र रेखांकित पदयोः विशेषण विशेष्य पदं पृथक्कुरुत। [2]

प्रश्न 13.
उदाहरणानुगुणं क्रमवाची संख्या लिखत- [2]
बहत्तरवाँ गाँव – द्विसप्ततिः ग्रामः।
(क) छत्तीसवाँ गाँव,
(ख) अट्ठासीवाँ मनुष्य

प्रश्न 14.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पंदान् चित्वा प्रश्ननिर्माणं कुरुत- [2]
(क) यत्नेन शरीरस्य संरक्षणं करणीयम् । (केन/कस्मै)
(ख) परमात्मा विश्वस्य कल्याणं करोति । (क:/का)

प्रश्न 15.
कोष्ठके दत्तान् संज्ञापदान् चित्वा रिक्तस्थानानि पूरयत् – [4]
(क) सेवकः महाराज्ञी …………श्रावितवान् । (संदेशं / संदेश:)
(ख) आदित्यात्……………..जायते । वृष्टि:/वृष्टिं)
(ग) जोधपुर नगरं…………….. प्रसिद्ध अस्ति। (सूर्यनगरीरूपेण / सूर्यनगरीरूपम् )
(घ) बालकाय…………… रोचते। (मोदकं /मोदकाय)

प्रश्न 16.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत- [4]
(क) के विनश्यन्ति ?
(ख) भास्कराचार्यः किं प्रतिपादितवान् ?
(ग) राघवः कस्य मित्रम् ?
(घ) पाठे कस्याः विवाहः अस्ति?

प्रश्न 17.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- [4]
(क) सरस्वत्याः हस्तयोः किं धारिताम् ?
(ख) श्वेतवस्त्रावृता का अस्ति ?
(ग) सरस्वती कुत्र आसीना?
(घ) कस्मात् सत्यं प्रति नयेत?

प्रश्न 18.
अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्ति कुरुत- [4]
(मा, कदा, कदाचन, मा, सङ्गोऽस्त्वकर्मणि)
कर्मण्येवाधिकारस्ते ……..फलेषु ……….।
………. कर्मफलहेतुर्भूर्मा ते ………………।।

प्रश्न 19.
सुमेलनं कुरुत- [4]
RBSE Class 8 Sanskrit Model Paper 2 1

प्रश्न 20.
चित्रं दृष्ट्वा चत्वार वाक्यानि रचयत्- [4]
RBSE Class 8 Sanskrit Model Paper 2 2
अथवा
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत
(उपरि, प्रस्तरखण्डान्, जलार्थं, घटं, सन्तोषः, स्वल्पम्, पिबति, तृषितः)
एकः काकः अस्ति । सः बहु ……………….. सः ……………. भ्रमति । तदा ग्रीष्मकालं कुत्रापि जलं नास्ति । काकः जलमन्वेषणं गच्छति । तत्र स: एकं ………….. पश्यति । काकस्य अतीव ………………. भवति । किन्तु घटे …………… एव जलम् अस्ति । जलं कथं पिबामि? इति काकः चिन्तयति । सः एकम् उपायं करोति । ……… आनयति । घटे पूरयति । जलम् ……………. आगच्छति । काकः संतोषेण जलं ……………. तत: गच्छति ।

प्रश्न 21.
अधोलिखितवाक्यानां क्रमायोजनं कुरुत- [4]
(क) अहं अस्थिसञ्चयं करोमि।
(ख) अहं वृक्षम् आरोहामि ।
(ग) तत् वयं पूर्वदेशं गच्छामः।
(घ) अस्मै स्वोपार्जितं धनं न दास्यामि ।

प्रश्न 22.
अधोलिखितस्य पद्यस्य हिन्दी भाषायां भावार्थः लेख्यः- [8]
शुक्लां ब्रह्मविचारसारपरमाद्यां जगद् व्यापिनीम्,
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापाहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम।।
अथवा
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।

प्रश्न 23.
“विद्यायाः बुद्धिरुत्तमा” अथवा ‘संहतिः श्रेयसी पुंसाम्” कथासारं हिन्दी भाषायां लिखत। [8]

प्रश्न 24.
निर्देशानुसारं पदानि स्वीकृत्य ‘‘उद्यानम्” विषये निबन्ध लेखनं कुरुत- [8]
(विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय)
अथवा
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्रं लिखत्
(आलोकः , प्रेषयतु, पत्रालयः, कृपया, अहमति, पुस्तकं, प्रकाशितं, मया , श्रीमन् , प्रकाशन ।)

श्रीमन्तः (i) ………… महोदयः,
अंशिका पब्लिकेशन
भरतपुरम्

(ii) ……………….
(iii) ………………… भवत् (iv)……………. “ऑल इन वन” (कक्षा x) नाम (v)…………….. पठिताम्। तेन (vi)……………. प्रभावितोस्मि । (vii)……………. एक पुस्तकं (viii)……………… माध्यमेन वी.पी.पी. द्वारा (ix)……………

भवदीयः
(x)……….
राजकीय विद्यालय
जयपुरम्

प्रश्न 25.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [8]
चाणक्यस्य उटजं नगराद् बहिः आसीत् । केचन चौराः कम्बलान् अपहर्तु चिन्तितवन्तः। ते एकदा रात्रौ चाणक्यस्य उटजं प्राविशन्। मध्यरात्रि समये शीतकाले अतीव शैत्यम् आसीत् । तथापि चाणक्यः जीर्णकम्बलेन सह सुप्तः असीत्। पार्वे नूतनकम्बलानां राशिः एव आसीत् । चौराणाम् आश्चर्य जातं यत् पाश्र्वे नूतनकम्बलानां राशिरेवास्ति तथापि चाणक्यः जीर्णकम्बल धृत्वा शेते ।चौराः चौर्य न अकुर्वन ते चाणक्यं प्रबोधितवन्तः। चौराः- महोदय ! तव पाश्र्वे नूतनकम्बलानां राशिः अस्ति तथापि जीर्णकम्बलं धृत्वा किमर्थ शयनं करोति? इत्यपृच्छन् । चाणक्यः उक्तवान् ‘ कम्बलाः नृपेण दत्ताः। ते दरिद्रेभ्यः दातव्याः। अतः श्वः प्रभाते वितरणं करिष्यामि। तेषां उपयोग कर्तु मम न अधिकारः। अहं विरक्तः सदा तृप्तः इति ।”

प्रश्नाः
1. नगराद् बहिः कस्य उटणं आसीत् ?
2. कस्मिन् समये अतीव शैत्यम् आसीत्?
3. चौराः कुत्र प्राविशन्?
4. चाणक्यः किम् उक्तवान्?
5. चाणक्यः कीदृशः सदा तृप्ताः?
6. गीष्मकाले’ इति पदस्य विलोमपदं गद्यांशे कि प्रयुक्तम्?

We hope the given RBSE Class 8 Sanskrit Model Paper 2 will help you. If you have any query regarding RBSE Class 8 Sanskrit Sample Paper 2, drop a comment below and we will get back to you at the earliest.