Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.

RBSE Class 7 Sanskrit प्रश्न-निर्माणम्

Rajasthan Board RBSE Class 7 Sanskrit प्रश्न-निर्माणम्

रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिये)

प्रथम पाठः-
(क) मातृभूमिः शक्ति प्रदायिनी अस्ति।
(ख) भारतभूमि: वन्दनीया अस्ति।
(ग) भारतभूमिः अस्मभ्यं मातृवत् सर्वम् ददाति।
(घ) मातृभूमिः भक्तिमुक्ति प्रदायिनी अस्ति।
उत्तर:
(क) का शक्ति प्रदायिनी अस्ति?
(ख) भारतभूमि का अस्ति?
(ग) भारतभूमि: केभ्यः मातृवत् सर्वम् ददाति?
(घ) मातृभूमि किम् प्रदायिनी अस्ति?

द्वितीयः पाठः-
(क) एकदा काकः स्वमित्रस्य शृगालस्य समीपं गतवान्।
(ख) शृगालस्य उपायं श्रुत्वा काकः बहुसन्तुष्टः अभवत्।
(ग) राजभटाः दण्ड प्रहारेण सर्पम् मारितवन्तः।
(घ) तदन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान्।
उत्तर:
(क) एकदा कः स्वमित्रस्य शृगालस्य समीप गतवान् ?
(ख) कस्य उपायं श्रुत्वा काकः बहुसन्तुष्टः अभवत् ?
(ग) के दण्ड प्रहारेण सर्पम् मारितवन्तः?
(घ) तदन्तर काकः कया सह सुखेन जीवितवान् ?

तृतीयः पाठः-
(क) श्रावणमासस्य पूर्णिमायां तिथौ संस्कृत दिवस: आचर्यते।
(ख) अत्र गुरवः शिष्याणां हस्तेषु रक्षासूत्राणि बध्नन्ति स्म।
(ग) पूर्वं सर्वे अध्ययनस्य आरम्भे वेदाध्ययनं एव कुर्वन्ति स्म।
(घ) संस्कृतम् अस्माकम् भारतीयानां गौरवम् अस्ति।
उत्तर:
(क) श्रावणमासस्य पूर्णिमाया तिथौ कः आचर्यते?
(ख) अत्र गुरवः केषाम् हस्तेषु रक्षासूत्राणि बध्नन्ति स्म?
(ग) पूर्वं सर्वे अध्ययनस्य आरम्भे किम् एव कुर्वन्ति। स्म?
(घ) किम् अस्माकम् भारतीयानाम् गौरवं अस्ति?

चतुर्थः पाठः-
(क) तेषाम् कर्णपथे भयंकरः ध्वनिः पतितः।
(ख) अहम् मम कुटुम्बपालनाय पोषणाय च इदं कार्यम् करोमि।
(ग) एकदा तमसा नद्याः तीरे व्याधेन विद्धम् क्रौञ्चखगम् अपश्यत्।
(घ) ऋषे मुखात् एकः श्लोकः निरगच्छत्
उत्तर:
(क) केषाम् कर्णपथे भयंकर: ध्वनिः पतितः?
(ख) अहम् मम कस्मै पालनाय पोषणाय च इदं कार्यम् करोमि?
(ग) एकदा तमसा नद्याः तीरे केन विद्धम् क्रौञ्च खगं अपश्यत् ?
(घ) कस्मात् मुखात् एकः श्लोकः निरगच्छत् ?

पञ्चमः पाठः-
(क) अहम् प्रातः काले ईशं स्मृत्वा पठामि।
(ख) स्नानात् पूर्वं प्राणायामम् कुर्यात्।
(ग) विद्यालये छात्रा: गुरुवर्याणाम् सम्मानम् कुर्वन्ति।
(घ) शयनात् पूर्वम् नित्यम् राष्ट्रचिन्तनम् कर्तव्यम्।
उत्तर:
(क) अहम् कदा ईशं स्मृत्वा पठामि?
(ख) कस्मात् पूर्वम् प्राणायामं कुर्यात् ?
(ग) विद्यालये के गुरुवर्याणाम् सम्मानं कुर्वन्ति?
(घ) शयनात् पूर्वम् नित्यम्। किम् कर्तव्यम् ?

षष्ठम् पाठः-
(क) सरला अर्ध शिरोवेदनया पीडिता आसीत्।
(ख) सा चिकित्सां करिष्यति।
(ग) अहम् श्वः एव योगशिक्षिकया सह मेलिष्यामि।
(घ) योग: प्राकृतिक उपचारः अस्ति।
उत्तर:
(क) सरला कया पीडिता आसीत् ?
(ख) सा किम् करिष्यति ?
(ग) अहं श्वः एव कया सह मेलिष्यामि?
(घ) कः प्राकृतिक उपचारः अस्ति?

सप्तमः पाठः-
(क) महाराणा प्रताप: मेदपाटस्य वीरः आसीत्।
(ख) धनाभावे सेना सङ्घठनमपि दुष्करं अभवत्।
(ग) भवान् स्वदेशरक्षायै स्वीकरोतु इदं द्रव्यम्।
(घ) भामाशाहेन एतस्मै पुनीत, कार्याय धनराशिं दत्वा स्वयशः अक्षुण्णम् कृतम्।
उत्तर:
(क) कः मेदपाटस्य वीरः आसीत् ?
(ख) कस्य अभावे सेनायाः संगठनमपि दुष्करं अभवत् ?
(ग) भवान् कस्मै स्वीकरोतु इदं द्रव्यम्?
(घ) केन एतस्मै पुनीत कार्याय धनं राशिं दत्वा स्वयशः अक्षुण्णंः कृतम् ?

अष्टमः पाठः-
(क) आदर्श परिवारस्य महत्ता संसारे अद्वितीया अस्ति।
(ख) एकस्मिन् ग्रामे विश्वनाथः नामधेयः सज्जन: वसति।
(ग) विश्वनाथः एक कुशल कृषकः अस्ति।
(घ) गृहणी गौरी स्वस्था आदर्शभूता च अस्ति।
उत्तर:
(क) आदर्श परिवारस्य महत्ता संसारे कीदृशा अस्ति ?
(ख) कुत्र विश्वनाथः नामधेयः सज्जनः वसति?
(ग) कः एकः कुशल कृषकः?
(घ)  स्वस्थ: आदर्शभूता च अस्ति ?

नवमः पाठः-
(क) भारतीयानां तु प्रतिदिनम् एव उत्सवरूपेण भवति।
(ख) राजस्थाने सर्वाधिकप्रियः धार्मिक मेलापकः भवति।
(ग) अत्र बहुविधा: आपणाः सन्ति।
(घ) ग्राम्याः कृषकादयः पशून् क्रीणन्ति विक्रयणं च कुर्वन्ति।
उत्तर:
(क) केषाम् कृते तु प्रतिदिनम् एव उत्सवरूपेण भवति?
(ख) राजस्थाने सर्वाधिकप्रियः कः भवति?
(ग) अत्र बहुविधा: के सन्ति?
(घ) ग्राम्याः कृषकादयः कान् क्रीणन्तिं विक्रयणं च कुर्वन्ति?

दशमः पाठः
(क) अहम् राष्ट्राद अधिकं किमपि न गणयामि।
(ख) उदारचरितानां तु वसुधा एव कुटुम्बकम् भवति।
(ग) पुरुषकारेण विना दैवं न सिद्धयति।
(घ) विद्याहीना: न शोभन्ते निर्गन्धाः किंशुकाः इव।
उत्तर:
(क) अहम् कस्माद् अधिक किमपि न गणयामि ?
(ख) केषाम् कृते तु वसुधा एव कुटुम्बकम् भवति?
(ग) केन विना दैवं न सिद्धयति ?
(घ) के न शोभन्ते निर्गधाः किंशुकाः इव?

एकादशः पाठः-
(क) अद्य वयम् भ्रमणार्थम् उद्यानं गमिष्यामः
(ख) अत्र बहवः जनाः प्रतिदिनम् विहाराय उद्यानं आगच्छन्ति।
(ग) युष्माकं उद्याने आम्राणां फलानां वृक्षाः सन्ति?
(घ) इमानि फलानि मनोहराणि सन्ति।
उत्तर:
(क) अद्य वयम् कस्यार्थम् उद्यानं गमिष्यामः?
(ख) अत्र बहवः जनाः प्रतिदिनम् विहाराय कुत्र आगच्छन्ति?
(ग) युष्माकं उद्याने केषाम् फलानां वृक्षाः सन्ति?
(घ) इमानि फलानि कीदृशानि सन्ति ?

द्वादशः पाठः-
(क) भौतिक पर्यावरणे प्रकृत्या प्रदत्तं प्राण तत्वं रक्षाकवचं च वर्तते।
(ख) सम्प्रति समस्त भूमण्डले प्राकृतिकम् असन्तुलनं समुत्पन्न।
(ग) भूमि-जल-वायु-ध्वनि प्रदूषणानि चिन्तनीयानि।
(घ) पर्यावरणस्य निरोधाय जना: यत्र तत्र मलमूत्र प्रक्षेपणं न कुर्युः।
उत्तर:
(क) भौतिक पर्यावरणे प्रकृत्या प्रदत्तं कि कि वर्तते?
(ख) सम्प्रति समस्त भूमण्डले किम् समुत्पन्नं?
(ग) कि कि चिन्तनीयानि?
(घ) कस्य निरोधाय जना: यत्र-यत्र मलमूत्र प्रक्षेपणं न कुर्युः?

त्रयोदशः पाठः-
(क) तस्य गानं वाल्मीकिः अकरोत्।
(ख) मे नृत्यम् जनाः पश्यन्ति।
(ग) अहम् बलेन अङ्गानि आलिङ्गामि।
(घ) अहम् मौनपूर्वकम् जीवनं जीवामि।
उत्तर:
(क) तस्य गानः कः अकरोत् ?
(ख) मे नृत्यम् के पश्यन्ति ?
(ग) अहम् बलेन कानि आलिंगामि?
(घ) अहम् केनरीत्या जीवनं जीवामि?

चतुर्दशः पाठः-
(क) तमिलनाडु राज्ये भयङ्कर चक्रवातस्य ताण्डवम् अभवत्।
(ख) वयं राजस्थाने अनावृष्ट्या सह वारं-वारं प्रतिद्वन्द्वं स्मरामः।
(ग) प्रतिग्रामम् आपत्शमनदलं भवेत्।
(घ) वयं सर्वेऽपि मिलित्वा ईश्वरं प्रार्थयामः।
उत्तर:
(क) कस्मिन् राज्यै भयंकर चक्रवातस्य ताण्डवं अभवत् ?
(ख) वयम् कस्मिन प्रान्ते अनावृष्ट्या सह वारं-वारे प्रतिद्वन्द्वः स्मराम:?
(ग) प्रति ग्रामम् किम् दलं भवेत् ?
(घ) वयम् सर्वं मिलित्वा कम प्रार्थयाम:?

पञ्चदशः पाठः-
(क) सर्वे शिक्षकाः अब्दुलकलामम् स्निह्यन्ति स्म।
(ख) तस्य शिक्षकः क्रुद्धः अभवत्।
(ग) एषः बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति
(घ) अस्माकम् समीपे प्रतिभा विकासयितुम् साना: अवसरा: सन्ति
उत्तर:
(क) सर्वेशिक्षिकाः कम् स्निह्यन्ति स्म?
(ख) तस्य शिक्षकः किम् अभवत् ?
(ग) एष: बालकः एतस्य विद्यालयस्य महान् कः भविष्यति?
(घ) केषाम् समीपे प्रतिभा विकासयितुं समाना: अवसराः सन्ति ?

षोडशः पाठः-
(क) कीर्तिवानपुरुषः सदैव जीवति।
(ख) सन्तोषम् परमं सुखं भवति।
(ग) जलस्य दुरुपयोगं महत्पापम् भवति।
(घ) उदारचरितानां तु वसुधैव कुटुम्बकम् भवति।
उत्तर:
(क) कः पुरुषः सदैव जीवति?
(ख) किम् परमं सुखं भवति?
(ग) जलस्य दुरुपयोगं किम् भवति?
(घ) उदारचरितानां तु वसुधैव किम् भवति?

सप्तदशः पाठः-
(क) गुरुनानक देवस्य सुपुत्रः श्रीचन्द्रः शिष्यसम्प्रदायस्य प्रतिष्ठापकः आसीत्।
(ख) श्रीचन्द्रः बाल्याद् एव शिव इव वीतरागः दानशीलः आसीत्।
(ग) पं० हरदयाल शर्मणा श्रीचन्द्रस्य यज्ञोपवीत संस्कारः सम्पादितः।
(घ) स: धर्मम् प्रति निष्ठाम् स्थापितवान्।
उत्तर:
(क) गुरुनानक देवस्य सुपुत्रः श्रीचन्द्रः कस्य प्रतिष्ठापकः आसीत् ?
(ख) कः बाल्यात् एव शिव इव वीतरागः दानशीलः आसीत् ?
(ग) केनः श्रीचन्द्रस्य यज्ञोपवीत संस्कारः सम्पादितः?
(घ) सः धर्मम् प्रति काम् स्थापितवान् ?

RBSE Solutions for Class 7 Sanskrit

Leave a Comment

Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.