RBSE Solutions for Class 9 Sanskrit सरसा Chapter 18 हितं मनोहारि च दुर्लभं वचः

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 18 हितं मनोहारि च दुर्लभं वचः RBSE Class 9 Sanskrit सरसा Chapter 18 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 18 वस्तुनिष्ठप्रश्नाः प्रश्न 1. अस्य पाठस्य श्लोकानां रचयिता कविः कः अस्ति? (क) कालिदासः (ख) श्रीहर्षः (ग) भारविः उत्तराणि: (ग) भारविः प्रश्न 2. अयं पाठः कस्य महाकाव्यस्य अंशः … Read more