RBSE Solutions for Class 9 Sanskrit सरसा Chapter 10 बुद्धिर्यस्य बलं तस्य

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 10 बुद्धिर्यस्य बलं तस्य RBSE Class 9 Sanskrit सरसा Chapter 10 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 10 वस्तुनिष्ठप्रश्नाः निर्देशः प्रश्नोस्योत्तरम् कोष्ठके लिखन्तु। प्रश्न 1. मूषकस्य किमभिधानम् (क) लोमश: (ख) पलितः (ग) भीष्मः (घ) हरिणः उत्तराणि: (ख) पलितः प्रश्न 2. वटवृक्षे वसतः विडालस्य नाम किमासीत् (क) … Read more