RBSE Solutions for Class 9 Sanskrit सरसा Chapter 11 पर्यावरणस्य महत्त्वम्

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 11 पर्यावरणस्य महत्त्वम् RBSE Class 9 Sanskrit सरसा Chapter 11 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि 1. अधोलिखितान् प्रश्नान् एकेन पदेन उत्तरत – (क) कः जीवमात्रस्य संरक्षणाय प्रयत्नं करोति? (ख) कति तत्त्वानि पर्यावरणस्य सर्जनं कुर्वन्ति? (ग) अद्य नानाविधैः किं दूषितं भवति? (घ) स्वस्थजीवनस्य आधारं किम्? (छ) सर्वत्र कां पालयाम:? (च) वयम् केषां … Read more