RBSE Solutions for Class 9 Sanskrit सरसा Chapter 13 सञ्चारसाधनानां विकासः

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 13 सञ्चारसाधनानां विकासः RBSE Class 9 Sanskrit सरसा Chapter 13 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 13 वस्तुनिष्ठप्रश्नाः प्रश्न 1. मानवसभ्यतायाः प्रारम्भकाले भावप्रेषणाय प्रयोगो भवति स्म। (क) अणुसन्देशानां (ख) संकेतानां (ग) समाचारपत्राणां (घ) संगणकानां उत्तराणि: (ख) संकेतानां प्रश्न 2. जनाः दूरस्थजनेभ्यः केन माध्यमेन सन्देशं प्रेषयन्ति स्म … Read more