RBSE Solutions for Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम्

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 15 सीता-चरित्रम् RBSE Class 9 Sanskrit सरसा Chapter 15 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि RBSE Class 9 Sanskrit सरसा Chapter 15 वस्तुनिष्ठप्रश्नाः दत्तेषु विकल्पेषु उचितविकल्पस्य क्रमांक कोष्ठके लिखत। प्रश्न 1. हनुमती यस्याः कृते ‘प्रशस्तव्या’ इति विशेषणस्य प्रयोग विहितः (क) राक्षस्याः कृते (ख) सीतायाः कृते (ग) अशोकवाटिकायाः कृते (घ) गङ्गायाः कृते उत्तराणि: … Read more