RBSE Solutions for Class 9 Sanskrit सरसा Chapter 8 भारतीया विज्ञानपरम्परा

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 8 भारतीया विज्ञानपरम्परा RBSE Class 9 Sanskrit सरसा Chapter 8 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि 1. दत्तेषु विकल्पेषु उचितविकल्पं कोष्ठके लिखत (क) विद्युत्कोशनिर्माणप्रक्रियां कः दत्तवान्? (क) भास्कराचार्यः (ख) वराहमिहिरः (ग) अगस्त्यः (घ) बसुः उत्तराणि: (ग) अगस्त्यः (ख) नागपुराभियान्त्रिकमहाविद्यालये परीक्षण कृतवान्। (क) पी०पी० होले (ख) सी०वी० रमनः (ग) सुरेन्द्रनाथ: (घ) कलामः उत्तराणि: … Read more